SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२८ www.kobatirth.org गुजराना ऐतिहासिक लेख ३९ सिंहाह्वयस्तेजःपालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिघः । एतेषां दशमूर्तयः करिवधस्कंधाधिरूढाश्चिरं राजते जिनर्दशनार्थमयतां दिनायकानामिव ॥ ६३मूर्तीनामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषां तन्मूतामि Acharya Shri Kailassagarsuri Gyanmandir ४० ला मखत्तकगताः कांतासमेता दश । चौलुक्य क्षितिपालवीरधवलस्याद्वैतबंधुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपाल: सकलप्रजोपजीव्यस्य वस्तुपालम्य । सविधे विभाति सफलः ४१ सरोवरस्येव सहकारः ॥ ६५ तेन भ्रातृयुगेन याप्रतिपुरग्रामाः शैलस्थल वापीकूपनिपानकाननसरः प्रासादसत्रादिकां । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जी - तत्संख्यापनयते यदि परं तद्वेदि । ४२ नी मेदिनी ॥ ६६ शंभो: श्वासगतागतानि गणयेद्यः सन्मतियोऽथ वा नेत्रोन्मी लनमीलनानि कलयेन्मक्कडनाम्नो मुनेः । संख्यातुं सचिवद्वयविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनतति सोप्युज्जिहीते यदि । ४३ ॥ ६७ सर्व्वत्र वर्ततां कीर्तिरवराजस्य शाश्रती । सुकर्त्तमुपकर्तुं च जानीते वस् संततिः ॥ ६८ आसीच्चडपमंडितान्वयगुरुनगिंद्रगच्छश्रियचूडारत्नमयन सिद्धमहिमा सूरिमहेंद्र। भिधः । तस्माद्विस्मयनीयचारुचारितः श्रीशांति ४४ [ सूरिस्त ]तोप्यानंदामरस रियुग्ममुदयचन्द्रार्कदीप्रवृति ॥ ६९ श्रीजनशासनवनीनवनीरवाहः श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरि । विद्यादन्मदगदेवनवद्यवैद्यः ख्यातस्ततो विषयसेनमुनीश्वरोऽयं ॥ ५० गरो स्व | ४५ या [] पात्रं सूरिरस्त्युदयप्रभः । गौकिकानां सूक्तानि मांति यत्प्रतिभांबुधेः ॥ ७१ एतद्धर्म्मस्थानं धर्मस्थानस्य चास्य यः कती । तावद्वयमिदमदियादुदयत्ययमर्बुदो यावत् । ७२ श्री सोमेश्वरदेवश्चलुक्यनरदेवसेवितांहि ४६ युगः । रचयांचकार रुचिरां धर्म्मस्थानप्रशस्तिमिमां । ७३ श्रीनेमेरम्बिकायाश्च प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी || ७४ सूत्रं पुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्णा । [ | ] सत्रादिका. ४७ श्रीविक्रम [ संवत् १२८७ वर्ष फाल्गु ण वदि ३ खौ श्री [ नागेंद्रग]च्छे [ श्रीविजय ]सेनसूरिभिः प्रतिष्ठा कृता ॥ For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy