SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयंतसिंहy दानपत्र १३ देवाभ्यां आचंद्राककालयावद्भोक्तव्यः । यथा दीपमानकरहिरण्यादि सर्व सर्व दाज्ञाश्रवणविधायीभत्वाऽमुकाभ्यां देवा१४ भ्यां समुपने व्यं । सामान्य चैतत्पुण्यफलं मत्वाऽम्भद्वंशजैरन्यैरपि भाविभोक्तमि रस्मत्प्रदत्तदेवदायोऽयमड १५ मंनुमंतव्यः पालनीवश्च । केनापि कदापि शासनमिदं न परिपंथनीयं ॥ यत उक्तं __च व्यानेन । पष्टिवर्पसहश्राणि १६ मा तिष्ठति भूमिदः । प्यारेत्ता चानुमंता च तान्येव नरकं वसेत् ॥ १ बहु भिवसुधा भुक्ता राजभिः सगरा दिभियस्यय१७ स्य यदा ममी तम्यतस्य तदा फलं ।। २ अस्मद्वंशे च यो राजा ऽन्योमे-- म्तस्याहंकारमना ... १८ येत् ।। ६ भो भपा जन्मनः पुण्यमस्यां किमपि मामकं । सर्वेषां--म -------- - |--- ----- -..----मिदं कचे १. कालजातीयत्रा महं श्रीआमादित्यसनु ----------श्रीस्तंयं २० कलः ॥ २१ श्रीमजयसिंहदेवस्य ५ १३ पाया गावही; - दीय:---- विधीभू ५. १४ भ्यां समुप. ५ तिने म भुसी नांणा । १५ प्रथम सा नांगाया --- सदयाणि. . १६ पांया तिष्ठति;- आकछेता ५. २१ पांचो श्रीमा For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy