SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir નં. ૧૫૮ રાજા ભીમદેવ ૨ બીજાનું તામ્રપત્ર ઉપર લખેલું દાનપત્ર વિક્રમ સંવત ૨૫૬ ભાદ્રપદ વદિ અમાવાસ્યા મંગળવાર પાટલુન ડૉ. બાલાભાઈ. એમ, નાવટી ની કૃપાથી આ પતરાં મને છેડા સમય માટે મળ્યાં હતાં તેના ઉપરથી આ સાથે આપેલા કેટે કિગ્રાફી નકલ છપાવી હતી. ના પતરાં પાટણ કચેરીમાં જૂતા કચરામાંથી કાઢયાં હતાં, પરંતુ ઘણી જ સુરક્ષિત સ્થિતિમાં હતાં. अक्षरान्तर पतरूं पहेलं १ स्वस्ति राजावली पूर्ववत् समस्तराजावलीविराजित परमभट्टारक महारा२ जाधिराज परमेश्वर श्रीमूलराजदेवपादानुभ्यात परमभट्टारक महाराजा३ घिराज परमेश्वर श्रीचामुंडराजदेवपादानुध्यात परमभट्टारक महाराजा४ घिराज परमेश्वर श्रीदुर्लभराजदेवपादानुध्यात परमभट्टारक महाराजा५ घिराज परमेश्वर श्रीभीमदेवपादानुध्यात परमभट्टारक महाराजाधिराज है परमेश्वर त्रैलोक्यमल्ल श्रीकर्णदेवपादानुध्यात परमभट्टारकमहाराजा७ घिराज परमेश्वरावंतीनाथ त्रिभुवनगंड वर्वरकजिष्णु सिद्धचक्रवर्ति श्रीज८ यसिंहदेवपादानुध्यात परममारक महाराजाधिराज परमेश्वर प्रो[ प्रो ढ९ प्रताप उमापतिवरलब्धप्रसाद स्वभुनविक्रमरणागणविनिजितशाक. १० भरीभूपाल श्रीकुमारपालदेवपादानुध्यात परमभट्टारक महाराजाधि११ राज परमेश्वर परममाहेश्वर प्रबलबाहुदंडदर्परूपकंदर्पकलिकाल१२ निष्कलंकावतारितरामराज्यकरदीकृतसपादलक्षमापाल श्रीअजय१३ पालदेव पादानुध्यात परमभट्टारक महाराजाधिराज परमेश्वराहव१४ पराभूतदुर्जयगर्जनकाधिराज श्रीमूलराजदेवपादानुध्यात परमभट्टा१६ रक महाराजाधिराज परमेश्वराभिनवसिद्धराज श्रीमद्भामदेवः स्वभुज्य१६ मानदंडाहीपथकान्त:पातिनः समस्तराजपुरुषान् बामणोत्तरास्तन्नियु१७ ताधिकारिणो जनपदांच चोधयत्यस्तु वः संविदितं यथा ॥ श्रीमद्विकमादि स्योत्पादित१८ संवत्सरशतेषु द्वादशसु षट्पंचाशदुत्तरेषु भाद्रपदमास१९ कृष्णपक्षामावास्यायां भो[ भी ]मवारेऽत्रांकतोऽपि संवत् १२५६ को ० भाद्रपद २० वदि १६ भौमेऽस्या संवत्सरमासपक्षवारपम्बिकायां तिथावधेह श्रीम२१ दणहिलपाटकेऽमावास्यापर्वगि खात्वा चराचरगुरुं भगवन्तं भवानी For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy