SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अजयपालना ताम्रपत्रो १४ समाकलय्य मदविवासी[ शी कृतकरिकर्णतालतरला श्रीयमनुचि -*त्य च ॥ तथा हि [*]वाता_विभ्रममिदं चसुधाधिपत्यमाता१५ मात्रमधुरो विषयोपभोग : ] प्राणास्त्रिणाग्रजल विन्दुसमा नराणां धर्माः सखा परमहो परलोकयाने ॥ अपि च [*] भ्र११ मत्संसारचक्रामधारारामिमां श्रियां प्राप्य ये मददुस्तेषां पश्चात[ x आपः परं फलं ॥ इति जगतो विनश्वरं स्वरूपमाक१७ लय्य दृष्टादृष्टफलमंगीकृत्य च मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये चाहुयाणान्वये[न*] महामंडले पतरूं बीजें १८ श्वर श्रीजल्लदेवेन खंडोह के दक्षिणदिग्विभागे अपूर्वपंचाशत् वा[ब्रा]मणानी भोजन् [* ]उपरिलिखित आल१९ विडगाम्वग्रामः सवृक्षमालाकुलश्चतुः कंकटविशुद्धः खन्याकरनिधिनिक्षेपस हित :* ] तलभेद्याघाणकमलक२० qधकदंडदोषप्राप्तादाय :* अभिनवमार्गणकप्रभृतिस दायरुपेतः साम्यन्त. रसिद्धा देव बा[ब्राह्मणभुक्तिवर्ज २१ आचंद्रार्कयावत्शासन कृत्य खंडोहकेत्यशत्रागाराय उदकपूर्वकत्वेन प्रदत्ताः । [॥ तदस्मिन् ग्रामे समुत्पद्यमानभा२२ गभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा भवद्भिरस्मै समुपनेतन्यं । सामान्य चैतत्पुण्यफलं वु[ बुद्धा अस्मद्वंश२३ जैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मा[ ]दायोयमनुमंतव्यः । पालनीयश्च । [॥ ]उक्तं च ॥ बहुभिर्वसुधा भुक्ताराजभिः स २४ गरादिमिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं। [] यानीह दत्ता नि पुरा नरेन्द्रैर्दानानि धर्थियशस्करराणि । निर्माल्यवा२५ ति[ त ]प्रतिमानि तानि को नाम साधु[ :* पुनराददीत । [॥ अस्य कुळ क्रममुदारभुदाहरद्भिरन्यैश्च दाम न मिदमप्यनुमोदनीयम् । लक्ष्म्या२६ स्तडिद्वलयबुहृदचंचलाया एवं फल पर यशः परिपालनं च ॥ सर्वानेतीन् माविनः पार्थिवेन्द्रान् भूयो भूयो ૧ છંદ: વસંતતિલકા ૨ વાંચે અdf ૩ ઇદ : એક મનુષ્ટ્રભુ ૪ વાંચો જામ્ પંક્તિ ૧૧ મીમાં भस्माभिः पा पछी मातृ{य [4.पनी १३२ ४ २हेती ना. १ १-या पंचाय-ना मा)ह्मणानां ७ पाये। सत्रागाराय ८१ मनुष्टु१.७ .100L1 . संतविmal અદ્ધિ ઝંદાબંગ છે, તેથી આ પણે અ૫ ને બદલે હવામ્ નો સુધારો કરવો જોઈએ. ૧૬ છક થાપિની. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy