SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७४ www.kobatirth.org गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ॐ स्वस्ति || जयोभ्युदयश्च ॥ जयति व्योमकेशोसौ यः सर्गाय वि[वि]मर्चि तां । ऐंदवीं शिरसा लेखां जगद्वीजांकुरा २ कृतिम् ॥ तन्वंतु वः स्मरारातेः कल्याणमनिशं जटाः । कल्पांतसमयोद्दामताड दवलयपिंग [ T ] ॥ श्रीमा (वा) झणापाटकात [* श्री आ २ हिलपाटकाधिष्ठित समस्तराजावलीविराजितमहाराजाधिराजपरमेस्व[ श् परमभट्टारकवर्वरक जिष्णु श्रीजय सिंह देव ४ पादानुध्यात उमापतिवरलब्ध[ ब्ध ]प्रसाद प्रौढप्रतापनिजभुजविक्रमरणाङ्गणवि निर्जितशाकंभरी भूपाल परमभट्टा ५ रकमहाराजाधिराजपरमेश्वर श्रीकुमारपालदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर श्री ६ मैदजयपाल देव कल्याणविजयराज्ये [। *] तत्पादपद्मोपजीविनि महामात्यश्रीसोमेश्वरे श्री श्रीकरणादौ समस्तमुद्रा ७ व्यापारान्परिपथयति सतीत्येतस्मिन्काले प्रवर्त्तमाने [ । ] समधिगतपंचमहाशदा[ ब्दा ]लंकारोपेतसमस्तप्रक्रियाविराजमान महा ८ मंडलेश्वर श्रीवैजल्लदेवः श्रीमदजयपालदेवेन प्रसादीकृत्य नर्मदातटमण्डक्रमनुश्शासन् विजयोदयी || पूर्ण पथकप्र. ९ वि [ ]द्धमाखुलगाम्बग्रामद्विचत्वारिंशत् ग्रामाणीं मध्यात् आलविडगाम्ब ग्रामे समस्तदंडनायकदेशठक् [ क् ]उराधिष्ठानककर १० णपुरषशय्यापाल भट्टपुत्रप्रभृतिनियुक्तराजपुरुषान् वा[ ब्रा ]क्षणोत्तरान् प्रतिनियासि विधिक पट्टा किलजनपदादींश्च ११ वो (बो ) धयत्यस्तु वः संविदितं यथा ॥ अस्माभिः श्रीत्रा (ब्रा )ह्मणपाटकस्थितै( * ) नृपविक्रमकालादर्वा के कत्रिंशदधिकद्वादशश १२ तसंवत्सरांतर्वर्त्तिनि कार्त्तिके मासि शुक्लपक्षे एकादश्यां सोमदिने उपोष्य कार्ति - कोध्यापनपर्व्वणि चराचरगुरुं भगवं १३ तं भवानीपतिं पुरुषोत्तमं च लक्ष्मीपतिं समभ्यवर्य संसारस्यासारतां परिहाय नलिनीगतजललवतरलतरं जीवि Acharya Shri Kailassagarsuri Gyanmandir ૧ અસલ પતરાં ઉપરથી ૨ ચિહ્નરૂપે દર્શાવેલ છે. ૩ ૬ શ્ર્લાક અનુસ્૪ આ રાજકુટુંબનાં અન્ય धानपत्रोभां काव्या भुन, पांथा महाराजाधिराज परमेश्वरपरममाहेश्वर. ( मला तरी भुभ है . ६५. १८४ नं. पं. ८ ) प स्वस्थ श३ यता नाम पता श्री ने पहले श्रीमत् ने। उपयोग मराખર કર્યો છે. પરંતુ વિક્રમ સંવત્ ૧૨૮૦(ઇ. એ. વા. ૬ પા. ૧૯૭ ૫ ૧૩)માં તેમજ આ દાનપત્રની વૈક્તિ ૨ જીના અંતમાં શ્રી શબ્દ વાપરેલા છે પણ તેની પછી સંધિ કરવાને બદલે એક ખાડા લીટા મૂક્યા છે. १वा द्विचत्वारिंशद्यामाणां For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy