SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारपालनो चितोडगढनो शिलालेख २५ संसेव्या [मा ?]... यविनाशिनी । दुग्गा हि....... --- [ता] ॥ यत्तपः पावनं वीक्ष्य पवीत्रीकृतसज्जनं । सस्मरुः पूर्वयमि....--.-| शिवं प्रपूज्य त[स].... २६ ....[ म गमत्प्रभुः । प्रणभ्य [तावुभौ ? ] भक्तया सि । शि ) रसा --~-॥ [तस्वां ]तः पूजार्थ हरपादयोः कुमारपालदेवोदाग्रामं श्री~-~-॥'.... स्यां दिश्याराम.... २७ टा दक्षिणपूर्वोत्तरंपश्चिमतः सरःपाली भूणादित्य.... राज .... दीपार्थं धाण कमेकं सज्जनोप्यदात् दंडनाथ.... मतदानम.... २८ श्रीज(य)कीर्तिशिष्येण दिगंव( ब )रगणेशिना । प्रशस्तिरीहशी चके ... श्रीरामकीर्तिना ॥ संवत् १२०७ सूत्रधा.......... ૧ અહિથી તે પંક્તિ ર૭ મીના અંત સુધીના વિભાગમાં કેટલા અક્ષરોનો લોપ થયો છે તે કહેવું અશય છે ૨ ૬ થાક અનુ. ૩ બા પતિ ૫છી નીચે કેટલાક વધારે અક્ષરો સફાઈ વગરના કારેલા - પરંઘ કાપની અંદર ને તદ્દન આર એ છે, For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy