SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कुमारपालना चितोडगढनो शिलालेख अक्षरान्तर १ ओं' ॥ नमः सर्व[ज्ञा ]यः ॥ नमो'....[ सप्ताचिर्दग्व[ ग्ध ]संकल्पजन्मने । शर्वाय परम ज्योति ई ] स्तसंकल्पजन्भने ।। जयतात्समृडः श्रीमान्मृडा'.... २ दना जे । यस्य कण्ठच्छवी रेजे से[ शे ]वालस्येव वल्लरी ॥ यदीय शिखरस्थितोल्लसदनल्पदिव्यध्वजं समंडपमहो नृणामपि वि[ दू-] ३ रतः पश्यतां । अनेकभवसंचितं क्षयामियति पापं द्रुतं स पातु पदपंकजानतहरिः समिद्धेश्वरः ।। यत्रोल्लसत्यद्भुतकारिवाचः स्फुर न्ति चि] ४ ते विदुषां सदा तत् । सारस्वतं ज्योतिरनंतमंतर्विस्फूर्जतां मे क्षतजाड्यवृति ॥ जयंत्यज श्र (स) पीयूषविंदुनिष्यंदिनोमलाः । कवीनां [ सम ] ५ कीती[ ती ]नां वाग्विलासा महोदयाः ॥ न वैरस्यस्थितिः श्रीमान्न जलानां' समाश्रयः । रत्नराशिरपृव्वाम्ति चौलक्यानामिहान्वयः ॥ तत्रो६ पात श्रीमान्सद्वत्तस्तेजसा निधिः । गूलराजा( ज )महीनायो मुक्तामणिरियोज्व (ज्ज्व लः ॥ वितन्वति भृशं यत्र क्षेम में सर्वत्र सर्वथा । प्रजा राज. न्वती नून( नं)ज ७ ज्ञेसौ चिरकालतः ॥ तस्यान्वये महतिभूपतिषु क्रमेण यातेषु भूरिषु सुर्पब्व. पतेनिवासं । प्रोणुत्य वीध्रयशसा ककुभां सुखानि श्रीसिद्धरा ८ जनृपतिः प्रथितो व( ब )भूव ॥ जयश्रिया"समाश्लिष्टं यं विलोक्य समंततः भ्रात्वा जगति यत्कीर्तिज(र्ज )गा [ हे ]मरमंदिरम् ॥ तस्मिन्नमरसाम्रा९ जां ( ज्यं ) संप्राप्ते नियतेव्वसात् "। कुमारपालदेवोभूत्प्रतापाक्रांतशात्रवः स्वतेजसा प्रसह्येन न परं येन शात्रवः । पदं भूमृच्छिरस्सूच्चैः कारि१० तो वं (बं) घुरप्यलं || आज्ञा यस्य महीनाथैश्चतुरम्बु( म्बु )धिमध्यगैः । धियते मूर्द्धभिन्न(गै )देवशेषेव सन्ततम् ॥ महीभृन्निकु( कुं)जेषु" शाकंभरी११ शः प्रियापुत्रलोके न शाकंभरीशः । अपि प्रास्तशत्रुभयात्कंप्रभूतः स्थितौ यस्य __ मत्तेभवाजिप्रभतः ॥ सपादलक्षमामद्य नम्रीकृ१२ तभयानकः । [स्व ]य[ म ]याम्नहीनाथो ग्रामे शालिपुराभिधे ॥ सन्निवेश्य" सि( शि )विरं पृथु तत्र त्रासितासहनभूपतिचक्रम् । चित्रकू. १ थि३ विना छ. २ वांया ज्ञाय. 3 छ8-8 (अनुष्टुम् ) पछीना सोही ५५ ते. ४ ना पाया अक्षरे। नीव छ. ५ ७४-१०वी. -3५०ति. ७७४-मा सो तथा पछीना ३५ सानो भनु म . ८ वैरस्य स्थितिः सम विभाग ३.४ ३. जडानां १० संतति. લકા. ૧૧ આ અને પછીના ત્રણ કલેકીને છંદ અનુષ્ટ્રમ્ ૧૨ વાંચો તેવૈરાગત્ ૧૩ છંદ ભુજંગ પ્રયાત. ૧૪ અસલ મરમ એમ કાતરેલું હતું. ૧૫ ઇદ અનુષ્યમ્ ૧૬ ઇંદ સ્વાગત. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy