SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख १५ का ० । तथा अनयैव स्थित्या चोरुयाबाडे वलइजे च ग्राह्यं ॥ तथा लाठिवद्रा पथके वहंतशुल्कमंडप १६ कामध्यात् दिनंप्रति :० श्रीभूलुकेन रूपकैकः प्रदत्तः ॥ तथा चोख्यावाडे न्यसमस्तवृहत्पुरुषैरे. १७ कमतीभूय चतुराधाटनविशुद्धा यथा प्रसिद्वपरिभोगा सवृक्षमालाकुला वीसण बेलीग्राममार्गस१८ मासन्ना देगुयावावीनामबापी गजानुमत्या श्रीसहजिगेश्वराय प्रदत्ता ॥ तथा श्रीवामनस्थल्यांशु - :मंडपडीपकायांदिनप्रति का। तथा घृतमध्ये दिनप्रतिका १ तथापत्रकुय्यां. भराप्रतिपत्रशत १ तथावी २० डहरा । केरी । वाटुवा । प्रभतिनां प्रत्येक पत्र २० तथातलाराभाव्यमध्यात् तांवुलिकहढें प्रति प्रतिदि २१ नंपत्र २ मडावापूग १ दवदायं समस्तोयं समस्तै विभूमिपैः पालनीयो नुमान्यश्च दानाच्योनु २२ पालन ॥ शिवः पात्र जनो नाता पालक: पुण्यमाक्परं । लोपकृच्च महापापी विचार्येवं प्रपालयेत् यत २३ उक्तं च ॥ बहुभिर्खनुधा चुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि स्तस्य तस्य तदाफलं ॥ श्री मद्विक्रमसं २४ वत् १२०२ तथा श्री सिंहसंवत् ३२ आश्विनवदि १३ सोमे ॥ प्रशस्तिरिय नि(मिता)॥ कृतिरियंपरमपाशुप२५ ताचार्यमहापंडितश्रीप्रसर्वज्ञस्य ।। "सानु मंपिकाया २१ व नु For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy