SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५० गुजरातना ऐतिहासिक लेख ३० ते समवाहिनीमयं न परेषां सविशेषशालिनी । यदनिंदितराजमंदिरं ननु गंगा यमुना च सेवते ॥ ३१ यस्मिंत्राजनि सौराज्यं निर्जितारि वितन्वति विमानस्थितिरित्यासीन्न भोगेषु कदाचन यस्योद्दामप्रता३२ पानल व[ ब ]हलशिखा कज्जलं नीलमेघा विस्फूर्जन्खड्गधारास्फुरण विसरणा न्येव विद्युद्विलासाः। ३३ दुर्वारारीभकुंभस्थलदलनगलन्मौक्तिकाम्येव ताराश्चन्द्रक्षीराब्धि| ब्धि शेपा भृतभुवन यशोराशिनिष्यंदितानि ॥ बीजुं पतरूं बीजी बाजु ३४ यस्मिन्कंठकशोधनोत्सुकमनस्यंभोजनालै [ भि ]येवोन्मग्नं न पयस्सु कोश वसति[ र्* लक्ष्मीः कृतोपायनं के३५ तक्या पवनोल्लसन्निजराजः पुंजांधकारोदरे भूगर्भ[ में पनसेन वेत्र[ 7 ]लतया द्वार्यात्मशुद्धयै स्थितं ॥ यश्च समु३६ पहसितहरनयनदहने[ नो ]विहितानित्यकन्दर्परूपसौंदर्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमंत्रशक्त्युपवृं[ ]हि३७ तोत्साहशक्तिसमाक्षिप्तशतमु[ म ]ख सुखश्चाणक्यचतुर्मुखः । प्रथितैक विक्र माक्रांत वसुंधरा हितकरणप३८ रायणः श्रीविक्रांतनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्षा :* ] स्थल क्षेत्र त्र]: श्रीनृपति तृ [त्रिणे स्त्र[त्रः] ॥ ३९ समभवत्स च परमभट्टारक महाराजाधिराज परमेश्वर श्रीमान्नित्यवर्षश्वपादा नुध्यात[:* ] परमभट्टार४० कमहाराजाधिराज परमेश्वर श्रीमत्सुवर्णवर्षदव पृथ्वीवल्लभ श्रीमदल्लभनरेंद्रदेवः कुशली सर्वानेव ४१ यता[ था ] संव[ ब ]त्य[ ध्य ]मानकान्राष्ट्रपतिविषयपतिग्रामकूटभहत्तर[ ] युक्तकोपयुक्तकाधिका४२ रिकान्समादिशत्यस्तु वः संविदितं यथा मान्यखेटराजधानीस्थिरतरावस्था नेन माता ४३ पित्रोरात्मनश्च पुण्ययशोभिवृद्धये पूर्वालुप्तानपि देवभोगआग्रहारान्प्रतिपालय४४ ता प्रतिदिनं च निरवधि नमस्यग्रामशासनानि शतसः प्रयच्छता [ मया* ] शकनृपकालातीतसंवत्सर૧ આ અનુસ્વારની જરૂર નથી. ૨ છેલા ત્રણ શબ્દો અને વિરામનાં ચિક્રો પંક્તિ ૩૩ ની નીચે ઉમેરેલાં છે, પરંતુ તેમને ડી પંક્તિ તરીકે ગણવાની કોઈ જરુરીઆત નથી. આ અનુસ્વારની १३२ नथा. ४ माहि विरामयिनी ००३२ नथा. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy