SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविंद ५मानां सांगलीनां ताम्रपत्रों १५ गतुंगसिन्धौ ॥ तस्मादकालवणे नृपतिरभूद्यत्पराक्रमत्त्र[ त्र स्तैः सद्यः समं___डला खेटकमहि. १६ तैः परित्यक्तं ॥ सहस्रार्जुनवंशस्य भूषणं कोकलात्मजा । तस्याभवन्महादेवी जगत्तुंग बीजुं पतरूं प्रथम बाजु १७ स्ततो जनि ॥ गंभीराद्रत्ननिधे भृत्प्रतिपक्षरक्षणक्षमतः । कोकलसुतरणविग्रहज लधेलक्ष्मीः स२८ मुत्पन्ना ॥ सा जायाजायताजातशत्त्रोत्रो ]स्तस्य महीभुजः भीमसेनार्जुनो पात्तयशोभषणशालिनः ।। १९ तत्त्र त्र ] जगत्तुंगेादयधरणीधरतः प्रतापकलितात्मा लक्ष्म्या नंदन उदितो. जनि विजयी राजमार्तण्डः ॥ स्थितिच२० लिससकलभूभृत्पक्षच्छेदाभिमुक्तभुजवज्रः अनिमिषदर्शनयोग्यो यःसत्यमिहेंन्द्रराज इति । यस्तस्मिन्दशकंठ२१ दर्पदलने श्रीहैहयानां कुले कोक्कल्लः प्रतिपादितोस्य च गुणज्ये[ ज्ये ]ष्ठो ज्जुनोभत्सुतः । तत्पुत्त्रो[ त्रो ]म्मणदेवं इत्यतिव[ ब ]. २२ लस्तस्मा द्विदि * ]जाम्वा म्बा भवत्पद्मेवांवु[ बु ]निधेरुमेव हिमवन्नाम्नः क्षमाभृत्प्रभोः ॥ श्रीन्द्रनेरन्द्रात्तस्यां सूनुरभद्भूपतिढि२३ जंवा[ वा ]यां गोविंदराजनामा कामादि[धि करूप सौन्दर्यः ॥ सामर्थ्य ___ सति निन्दिती प्रविहिता नैवाग्रजे क्रूरता व[ ब ]न्धुःस्त्री२४ गमनादिभिः कुचरितैरावर्जितं नायशः । शौचाशौचपराङ्मुखं न च भिया पैशा च्यमंगीकृतं त्या२५ गेनासमसाहसैश्च भुवने यस्साहसांको भवत् ॥ वर्षन्सुवर्ण वर्षः प्रभृतवर्षोंपि कनकधा२६ राभिः । जगदखिलमेककांचनमयमकरोदिति जनरुक्तः ॥ यदधिदिग्विजयावसरे सति प्रस२७ भसंभ्रमभूवन एव भूः । सपदि नृत्यति पालिमहाध्वजोच्छ्रतकरान्यकुनाथ विव जिता ॥ सहते [ न* ] हि मंडलाधिपं प२८ रमेषोभ्युदयी समुद्धतं । इति जातभिया धियाग्रतो रविचन्द्रावपि यस्य धावते [तः ] ॥ अवनतपरमंडले२९ श्वरं सहविजयशुभिवेश्मशोभितं समहिमकरतोरणं चिरं निजतेजस्तति यस्य राजते ॥ सह૧ જનરલ જેકબના પંડિતે પુત્રોrviળ વાંચ્યું હતું અને તેથી પોતાના અનુવાદમાં અંગનદેવ એમ આપ્યું. પરંતુ એ પાઠ તેણે મને બદલે ભૂલથી વાંચેલ છે. ૨ આ અનુસ્વારની ભૂલ છે. ૩ અહિ વિસર્ગ ભૂલથી છે. ૪ ઇંદમાં ભંગ છે, પરંતુ અક્ષરાન્તર તદ્દન સારૂ હોવાથી યોગ્ય અર્થ નેકળી શકે છે. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy