SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३ गोविन्द ४ थानां खंभातनां ताम्रपत्रो ४२ देवपृथ्वीवल्लभश्रीवल्लभनरेन्द्रदेवः कुशली । सर्वानेव यथासम्वद्ध्यमानकात्रा ट्रपतिविषयपतिग्रामकूटमहत्तरयुक्तको४३ पयुक्तकाधिकारिकान्समादिशत्यस्तु वः संविदितं यथा मान्यखेटराजधानीस्थिरत रावस्थानेन मातापित्रोरात्मनश्च पुण्ययशो४४ भिवृद्धये पूर्वलुप्तानपि देवभोगाग्रहारान्प्रतिपालयवी प्रतिदिनं च निरवधिनम स्यग्रामशासनानि प्रयच्छता मया शकनृप४५ कालातीतसंवत्सरशतेण्वष्टसु द्वापञ्चाशदधिकेष्वकतोपि शकसंवत् ८५२ प्रवर्त मानस्वरसंवत्सरान्तर्गतज्येष्ठ शुद्धदश४६ म्यां सोमदिने हस्तसमीपस्थे चन्द्रमसि गोदावरीतटसमीपस्थे कपित्थकग्रामे पट्ट वन्धमकोत्सवे तुलापुरुषमारुह्य ४७ ब्राह्मणेभ्यः षट्छतान्याहाराणां सुवर्णलक्षत्रयसमेतानि वैलिचरुवैश्वदेवातिथित___णार्थ दत्वा । देवभोगार्थ च ४८ देवकुलेम्यः खण्डस्फुटितादिनिमित्तं गन्धधूपपुष्पदीपनैवेद्याद्युपचारार्थ तपोवनस्य सत्रोतरासङ्ग४९ दानाद्यर्थश्च ग्रामाणामष्टशतानि सुवर्णलक्षचतुष्टयं द्रम्मलक्षद्वात्रिंशतं च दत्वा तदनन्तरं च तुलापु५० रुषादनुत्तरतैव मया प्रथमकरोदकोत्सर्गेण लाटदेशखेटकमण्डलान्तर्गतकावि कामहास्थानवि५१ निर्गताय इहैव मान्यखेटे वास्तव्याय श्रीमदल्लमनरेन्द्रदेवपादपद्मोजीविने माठर___सगोत्रवाजिकाण्वसत्र ५२ ह्मचारिणे महादेवय्यसुताय नागमार्याय लाटदेशान्तवत्तिखेटकमण्डलान्तर्गतः केवञ्जनामा ग्रामः काविकामहा५३ स्थाननिकटतरवर्ती । सवृक्षमालाकुलश्चतुः सीमापर्यन्तः सकर्मान्तः सोनो ___धान्यायहिरण्यायदण्डदोषद५४ शापराधादिसमस्तोत्पचिसहितो दत्तः । वेलिचरुवैश्वदेवातिथितर्पणार्थताम्यन्दि त्यनैमित्तिककर्मोपयोग५५ निमित्तं दर्शपूर्णमासचातुर्मास्याष्टकाप्रयणप्रक्षादिश्राद्धकर्मेष्टि क्रियाप्रवृत्तये चरु___ पुरोडाशस्थालीपाकश्रपणा५६ दिकर्मनिमित्तं होमनियमस्वाध्यायाध्ययनोपासनदानदक्षिणार्थं राजसूयवाज पेयाग्निष्टोमादिसप्तशोमसंस्था १वाया सम्बद्धयमान. २ पायो पालयता ३ पाया बन्धमहोत्सवे ४ पाया ब्राह्मणेभ्यः ५ वांया बलि पाया तपोधनस्य ७ पाया ताये हैव । वायो सब पाया बलि 10 पायो सप्तसोम. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy