SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ गुजरातना ऐतिहासिक लेख २८ राभिः । जगदखिलमेककाञ्चीयमकरोदिति जनैरुक्तः ॥ [ २३ ] कैः केनाथा ___को दरिद्रः पृथिव्यामित्थं घुष्टे द्वारि लिप्सो२९ रभावात् । हेलासिद्धैवीपनाथैः प्रणीतोण्युच्चैः कोशः प्रीतये यस्य नाभूत् ॥ [२४] यदधिदिग्विजयावसरे सति प्रसमसं३० भ्रमभावनयेव भूः। सपदि नृत्यति पालिमहाध्वजोच्छृतकरान्यकुनाथविवर्जिता ॥ [२५ ] स ( ह ) ते न हि मण्डलाधि३१ पं परमेषोभ्युदयीसमुद्धतम् । इति जातभियाविवाग्रतो रविचन्द्रावपि यस्य धावतः ॥ [२६] अवनतपर३२ मण्डलेश्वरं सहविजयश्चाभिवेश्म शोभितम् । समहिमकरतोरणं चिरं निजतेज स्तति यस्य राजते ॥ [२७ ] सहते । ३३ समवाहिनीमयं न परेषां सविशेषशालिनीम् । यदनिन्दितराजमन्दिरं ननु गङ्गा यमुना च सेवते ॥ [ २९ ] यस्मिन्राज३४ नि सौराज्यं निर्जितारि वितन्वति । विमानस्थितिरित्यासीन्न भोगेषु कदाचन ॥ २९ ] यस्योद्दामप्रतापानलबहलशिखाकज्जलं ३५ नीलमेघा विस्फूर्जखड्गधारास्फुरणविसरणान्येव विद्युद्विलासाः । दुर्वारारीभकुम्भ स्थलदलनगलन्मौक्तिकान्ये व ताराश्च३६ न्द्रक्षी ब्धिशेषाभृतभुवनयशोराशिनिष्यन्दितानि ॥ [३०] 'यस्मिनण्टकशो धनोत्सुकमनस्यम्भोजनालैभियेवोनमं न पयः३७ सु कोशवसतिल्लक्ष्मीः कृतोपायनम् । केतक्यापवनोल्लसन्निजरजः पुञ्जान्धकारीदरे ___भूगर्भे पनसेन वेत्रलतया [ द्वा ] -- ३८ त्मशुद्धयै स्थितम् ॥ [ ३१ ] यश्च समुपहसितहरनयनदहनविहितानित्यकन्द ___परूपसौन्दर्य्यदर्पः श्रीनित्यकन्दर्पः । प्रभुमन्त्र३९ शक्त्युपवृंहितोत्साहशक्तिसमाक्षिप्तशतमखसुखश्चाणक्यचतुर्मुखः । प्रथितकविक्रमाक्रान्तवसुन्धराहितकरणपराय बीजं पतरुं बीजी बाजु ४० णः श्रीविक्रान्तनारायणः । स्वकरकलितहेतिहलदलितविपक्षवक्षःस्थलक्षेत्रः श्रीनृपतित्रिनेत्रः समभवत्स च परममट्टार४१ कमहाराजाधिराजपरमेश्वरश्रीमन्नित्यवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराज परमेश्वरश्रीमत्सुवर्णवर्ष१वांया काञ्चनमय २४ शालिनी.मा सinal पतमा नथा. 3. द्रुतविलम्बित ४ पाये ध्वजोच्छ्रित ५ छवियामिनी; अ५२१५७ योगिनी (अनुष्टु५) ५०५२। १. पांचो बहल ११ यि क्षीराब्धि १२ Akelailsत 13 पाया बंहितो १४ पांया समभवत् ॥ सच For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy