SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कपडवंजन कृष्ण २ जानुं दानपत्र ११७ १५ चरणलग्नानां [ । ] परुषरधे' निगडानां अनवरतं श्रूयते लोके । [ १० ] तस्याद्वभूवं १६ राजा प्रथितयश[ स ]: (1) शुभतुङ्गनामायै । योसावकालवर्षोपरनार्मा १७ गीयते लोके । [ ११ ] कृष्णचरितः स एव हि हितकृते। यो वि[ भ ] १८ र्ति वर्णानां । राज्यं निहतारातिः (।) स्वभुजेन भुवं च (कृ) पतरूं बीजु अ १९ कृष्णा इव । [ १२ ] अस्य चरणप्रभावाद्ब्रह्मवकान्वयमगाशं लक्ष्मी [1] २० पश्चाद्भूतकविन्द्रै रनवरतं पट्ट्यति प्रकटं ॥ [१३] तस्मादन्वयसागरात्स२१ मभव[ त् ] श्रीशुद्ध त्कुम्वडिः तस्माच्चापि वभूव दर्पदलन[ : ] श्रीदेगडिवि. द्विषां [ 1 ] येनानेकनरे२२ न्दूदन्तिदलनात्प्राप्तं यशः साश्वतं' सिंघेनेव रणाटवी विरचितान्निवीक मेकाकिना। [१४] २३ तस्माज्जातः प्रचण्डः प्रचरखरकराक्रान्तनि[ : ] शेषभूभृन्नाम्ना श्रीराजहंस[ : ] प्रतिदि२१ नमुदयी क( 1 )श्यपाद्वा पिवश्वान्येनानीता निजं श्रीः पुनरपि भवनं चंचला कापि या२५ न्ती पार्थेनोवारिचक्रे प्रमथनं पटुना शांभवं भव्यभावं । [ १५ ] निर्जितसक. ल[1]रिजनः श्री. २६ धवलप्पः प्रसिद्धतरनामा । धवलितभुवनो जयससी' संजातः पवनसूनु रिख । [ १६] २७ सिंघीभूये विपक्षेण गृह्यमाने यशेप्सुना [ 1 ] दत्तं स्वसामिनो" येन तं निह त्याशु म. २८ ण्डलं । [ १७ ] तस्मात्प्रचण्ड[ : ] संजातः समरे यशः लंपटः । । ] अक्कु. वश्वापि खङ्गेन विख्या२९ तो निर्मलो भुवि । [१५] सेल्लविद्याधरेणापि सेलुल्लालित पाणि( तपाणि ) ना [1] निहत्य (1) १ वा २ तस्माद्भव, 3 नामायम् ४ वर्षापरनामा. ५ कृतये. ६ लक्ष्मीः कवीन्द्रः ८ श्रीशुद्ध पछी भां धान पहनी ४३२ २हे . शाश्वतं सिंहेनेव ५० रचितं निर्भीक ११ पायो विवस्वान् । येनानीता १२ पार्थेनेवारि चक प्रमबन 1यशमा १४ मिहीभय. 1५ माण १६ स्वस्वामिने १७ शेलु ललित For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy