SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ ओं [1] स वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं । हरश्च यस्य कान्तेंदुकलया कमलंकृतं । [ १ ] आसीन्मु२ रारि( तः ) संकाशः कृष्णराजः क्षिते[ : ]पतिः । अप्रमेयवसोर्दाता साक्षाधर्म इवापरः । [२] ३ शुभतुङ्गतुङ्गतुरगप्रवृद्धरेणूई रुद्धरविकिरणं । ग्रीष्मेपि नभो निखिलं प्रावृट्का४ लायते स्पष्टं । [३] तस्यात्मजः श्रीध्रुवराजनामा महानुभावः प्रथितप्र तापः [1] प्र५ साधिताशेषनरेन्दचक्रः क्रमेण वालार्कवपुर्वभुव । [ ४ } शशधरकरनिकरनिभं यस्य य६ शः सुरन(1) गाग्रसाणुस्थैः [ । ] परिगीयते समन्ताद्विद्याधरसुन्दरीनिवहैः । [५] तस्याप्यभु. ७ झुवनमारभृतेः समर्थः पार्थोपमपृथुसमानगुणागुज्ञः [1] दुरिवइरि८ वनितातुलतापहेतुः गोविन्दराज इति सुप्रथितप्रतापः । [ ६ ] यस्य प्रभोशु तुर चारुरु९ दारकीर्तेः रामापरो' बिरुपमस्य पितुः सकाशात् [1] श्वश्वेप्यनेकै तनयेषु गुणा १० तिरेकान्मूर्दाभिषिक्त( : ) नृपसम्मतमाशु राज्यं । [ ७ ] रक्षितं येन नि[:] शेषं चतुरंभोधिसंयु११ तं । राज्यं धर्मेण लोकानां कृता तुष्टिा : ] परा हृदि । [ ८ ] सूनुतस्यो तिवीरः सकलगुणग१२ णाकारभूतो बभूव( : ) भूपालात्कंटिकामि'' सपदि विघटितान्वेष्टइत्वों ददाह । १३ राज्यं यस्याभिमानी रिजमपि" चलितं वाहुवीर्यादा पृथ्वीमेकातपतांमै - १४ कुरुत वलवान् श्रीमहाराजपंडः । [ ६ ] यस्य विभो[ : ] कारायां रिपुर मणीचारु १ वांया साक्षाद्धर्म २ पायो रेणूर्ध्व ३ पांच सानुस्थैः ४ पाया वैरि ५ पाया यश्च प्रमोश्चतुर ५ वाया रामोपरो भया रामोपमो. ७ वाय। सत्स्वप्यनेक ८ पाय माप? ४ पाया सूनुस्तस्या १०वांया भूपालान्कण्टकाभान् ? ११ पायान्वेष्टयित्वा. १२ यश्चाभिमानी निज़मपि. १३ दवाप. १४ पत्राम For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy