SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra राष्ट्रकूट राजा कर्क २ जानां दानपत्र ६१ भूमिदायापहारिणः । [ ॥] अग्नेरपत्यं प्रथमं सुवर्णं भूवैष्णवी सूर्यसुताश्च गावः लोकत्रयं ६२ तेन भवेश्च दत्तं यः काञ्चनं गाञ्च महीञ्च दद्यात् || बहुभिर्व्वसुधा मुक्ता राजभिः सगरादिभिः । यस्य य ६२ स्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा नरेन्द्रद्दानानियशस्राणि । निर्माल्य www.kobatirth.org ६४ वान्तप्रतिमानि तानि को नाम साधुः पुनराददीत ॥ स्वदत्तां परदत्तां वा यत्नाद्रक्ष नराधिप । मही [ - ] ६५ महीभृतां श्रेष्ठ दानाच्छ्रेयोनुपालनं ॥ इति कमलदलाम्बुलोलां श्रियमनुचिन्त्य मनुष्यजीवितञ्च ६६. अतिविमल मनोभिरात्मनीन [ नै ] न हि पुरुषः परकीर्तयो विलोप्याः ॥ उक्तञ्च भगवता रामभद्रेण ! 6 ६७ सर्व्वानेतान्भाविनः पार्थिवेन्द्रान् भूयो भूयो याचं रामभद्रः सामान्योयं ध सेतुर्नृपाण ६८ काले काले पालनीयो भवद्भिः ॥ दूतकाश्चात्र राजपुत्र श्रीदन्तिवर्म्मा ॥ स्वहस्तोयं मम श्रीकर्कराजस्य ६५ श्रीमदिन्द्रिराजसुतस्य ॥ लिखितञ्चतन्मया महासंधिविग्रह धिकृत कुलपुत्रकदुर्ग ७० भटसूनुना नेमादित्येनेति ॥ अयं च ग्रामोतीतनरपति परिक्षिणां कोट्टकश्री चतुर्व्विद्यायद तोभूत् [ Ix ] तेनापि ७६ कुराजजनितविलोपविच्छिन्नपरिभोगं विज्ञानवरमन्यस्य वा विशिष्टस्य कस्य चिद्भवतु द्विजन्मन इति निश्चित्य ७२ सुवर्णवर्ष दीप [य]मान [] ट [ पु ]रवासिने भानुभट्टायानुमोदितः [1] शालाताप्यं गृहीत्वा तालावारिकादिगणञ् [] च् [ ? ] ओ [?] द्वि [ ? ] ७३. श्य ताम्बूल प्रदान पूर्व्वकं यथालो[ ? ]भसे [ ? ] व [ ? ] न [?]चा भाश्या[ ष्या ]दिश्य | ? ] [ प्रा ]कृतिकमपि पुरं इ [ ? ]ति नया रिपरमाधि | ऐ २३ त्रीजुंपतरू: बीजी बाजु Acharya Shri Kailassagarsuri Gyanmandir ] अपादमूले जानातीनि ॥ For Private And Personal Use Only ३३
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy