________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निमित्तं तन्निदानं न भवति बोध्यादिप्रार्थनमिव, तपांसि केषांचितो
भवविरागादिहेतवश्चोक्त
निर्निदानानि । इति गाथार्थः ॥ ४१ ॥
निर्निदानत्वादेवैतेषां
निर्वाणांगतामाचार्यान्तर
मतेनापि दर्शयन्नाह विषयो = गोचरः उक्तपसामालंबनीयस्तीर्थकरनिर्गमादिः स्वरुपं उक्त तपसामेव स्वभाव आहारत्यागब्रह्मचर्यपूजासाधुदानादिलक्षणः
अनुबन्धश्च-तत्परिणामाव्यवच्छेदतः प्रकर्षयायिताऽतस्तेषु विषयस्वरुपानुबन्धेषु तथा चेति समुच्चये, शुद्धं - निरवद्यं यतो- यस्मात्कारणात् अनुष्ठानं-क्रिया निर्वाणांगं=मुक्तिक्रारणंभणितं उक्तं अन्यैरपि तंत्रान्तरीयैः किं पुनर्जिनैः ? योगमार्गे-अध्यात्म
अतो
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रपथे, निर्वाणाङ्गत्वान्निर्निदानतेति हृदयमिति ।। ४२ ।।
एतच्च=एतत्पुनरनन्तरोक्तं तपः विषय शुद्धं सकलदोषमोषिजिनपतिविषयत्वात्
निर्दोषगोचरं
एकान्तेनैव सर्वथैव यद् = यस्मात् ततः = तस्माद्धेतोः युक्तं सङ्गतं प्रार्थनार्गभमपीदं तपः कुत इति ?, आहआरोग्यबोधिलाभादीनां "आरोग्गबोहिलाभं समाहिवरमत्तमं दिंतु" इत्येवंरूपा या प्रार्थना - याञ्चा तत्प्रधानं यच्चित्तं मनस्तेन तुल्यं समानं यत् तदारोग्यबोधिलाभादिप्रार्थनाचित्ततुल्यं इति कृत्वा । इति गाथाद्वयार्थः ||४३||
विषयादिशुद्वतयैतेषां