SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | पञ्चाशकशास्त्रसन्दर्भः । अण्णोऽपि अस्थि चित्तो तहा तहा देवयाणिओएण। वसायात् चरणं चारित्रं विहितं आप्तोपदिष्टं मुद्धजणाण हिओ खलु रोहिणिमाई मुणेयब्बो ॥ २३॥ बहवः प्रभूताः प्राप्ता अधिगताः जीवाः सत्त्वाः किंच-'अण्णोऽवी' त्यादि, अन्यदपि अस्ति विद्यते। महाभागा=महानुभावाः । इति गाथार्थः ।। २७ ।। चित्रं तप इति गम्यते, तथा तथा तेन तेन प्रकारेण पढियो तवो विसेसो अण्णोहिवि तेहि तेहिं सत्थेहिं । लोकरूढेन देवतानियोगेन-देवतोद्देशेन मुग्धजनानां= मग्गपडिवत्तिहेऊ हंदि विणेयाणुगुण्णेणं ॥२९॥ अव्युत्पन्नबुद्धिलोकानां हितं खलु पथ्यमेव विषया किमिति ?, आह-पठितः अधीतस्तपोविशेषः = भ्यासरूपत्वात् , रोहिण्यादिदेवतोद्देशेन यत्तद्रोहिण्यादि तपोभेदः अन्यैरपि ग्रन्थकारैः तेषु तेषु शास्त्रेषु 'मुणेयब्वो' त्ति ज्ञातव्यं, पुलिंगता च सर्वत्र नानाग्रन्थेष्वित्यर्थः, नन्वयं पठितोऽपि प्राकृतत्वात् । इति गाथार्थः ।। २३ ।। साभिष्वङ्गत्वान्न मुक्तिमार्गइत्याशंक्याह-मार्गप्रतिपत्तिजत्थ कसायणिरोहो बंभं जिणपूयणं अणसणं च। हेतुः शिवपथाश्रयणकारणं, यश्च तत्प्रतिपत्तिहेतुः स सो सम्बो चेव तवो विससओ मुद्धलोयंमि ॥२६॥ मार्ग एवोपचारात्, कथमिदिमिति चेद् उच्यतेएवं पडिवत्तीए एत्तो मग्गाणुसारिभावाओ । हंदीत्युपप्रदर्शने विनेयानुगुण्येन= शिक्षणीयसत्त्वा नरप्येण. भवन्ति हि केचित ते विनेया ये चरणं विहियं बहवो पत्ता जीवा महाभागा ॥ २७ ॥ साभिष्वङ्गानुष्ठानप्रवत्ताः सन्तो निरभिष्वङ्गमनष्ठानं अथ कथं देवतोद्देशेन विधीयमानं यथोक्तं तपः लभन्ते । इति गाथाद्वयार्थः ।।२९।। स्यादित्याशंक्याह- 'जत्थे' त्यादि, यत्र तपसि एएस वट्टमाणो भावपवित्तीए बीयभावाओ कषायनिरोधो ब्रह्म- 'जिनपूजनमिति व्यक्तं अनशनं सुद्धासयजोगेणं अणियाणो भवविरागाओ ॥४१ ॥ च भोजनत्यागः 'सो' त्ति तत् सर्वं भवति तपो, विसयसरुपणुबंधोहिं तह य सुद्धं जओ अणुट्ठाणं । विशेषतः मुग्धलोके, मुग्धलोको हि तथा प्रथमतया प्रवृत्तः णिवाणंग भणियं अण्णेहिवि जोगमग्गंमी ॥४२ ॥ सन्नभ्यासात्कर्मक्षयोद्देशेनापि प्रवर्तते न पुनरादित एव तदर्थं प्रवर्तितुं शक्नोति, मुग्धत्वादिवेति एयं च विसयसुद्धं एगंतेणेव जं तओ जुतं । सद्बुद्धयस्तु मोक्षार्थमेव विहितमिदमिति बुद्ध्यैव ___ आरोग्गबोहिलाभाइपत्थणाचित्ततुलंति ॥ ४३ ॥ तपस्यन्ति, यदाह-“मोक्षायैव तु घटते ___ अथ सर्वाङ्गसुन्दरादितपस्सु सनिदान एव प्राणी विशिष्टमतिरूत्तमःपुरुषः” इति, मोक्षार्थ-घटना प्रवर्तते ततो न्याय्यान्येतानीत्याशंकापरिहारार्थमनिदान चागमविधिनैव, आलंबनान्तरस्यानाभोगहेतुत्वात् । तामेष प्रवृत्तस्य दर्शयन्नाह-एतेष्वनन्तरोक्ततपस्सु इति गाथार्थः ॥२६॥ प्रवर्तमानो व्याप्रियमाणो जीवः एतेसुं बहुमाणा इति न चेदं देवतोद्देशेन तपः सर्वथा पाठान्तरं व्यक्तं च, कया? -भावप्रवृत्या= बहुमानसारनिष्फलमैहिकफलमेव वा चरणहेतुत्वादपीति चरण- क्रियया अनिदान इति योगः, कुत इति ?, आह-बीजहेतुत्वमस्य दर्शयन्नाह-'एव'मित्यादि, एवमित्युक्तानां भावात्-बोधिबीजविकलस्य देहिनो बोधिबिजसाधर्मिकदेवतानां कुशलानुष्ठानेषुनिरूपसर्गत्वादि- भवनेन, एतदेव कथमिति?, आह-शुद्वाशययोगेन = हेतुना प्रतिपत्त्या तपोरुपोपचारेण तथा इतः= उक्त - शुभाध्यवसायसंबन्धेन, शुभाध्यवसायाद्धि बोधिबीजंरपत्कषायादिनिरोधप्रधानात्तपसः पाठान्तरेण एवमुक्त - स्यात् अनिदानो-निदानरहितः स्यात्, तथा कारणेन मार्गानुसारिभावात्-सिद्धिपथानुकूलाध्य- भवविरागात्-संसारनिर्वेदात्,यत् किल भवविरागादि For Private and Personal Use Only
SR No.020952
Book TitleYogdrushti Samucchay Part 01
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Padmasenvijay
PublisherDivyadarshan Trust
Publication Year1993
Total Pages282
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy