________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૫
४. अथ प्रस्तुतमेवाधिकृत्याह
अथ मलमेवाधिकृत्याह‘एवं च कर्तृभेदेन चरमेऽन्यादृशं स्थितम्। सहजं तु मलं वियात् कर्मसम्बन्धयोग्यताम् । पुद्गलानां परावर्ते गुरूदेवादिपूजनम् ॥१६१॥ आत्मनोऽनादिमत्वेऽपि नायमेनां विना यतः ॥१६४॥ ___ एवं चा-ऽस्मिंश्चानुष्ठानपञ्चविधत्वे स्थिते सति सहजं तु-सहजं पुनः, मलं विद्याज्जानीयात् कर्तभेदेना-ऽनष्ठातविशेषेण चरमेऽपश्चिमे अन्यादृशं- कामित्याह कर्मसम्बन्धयोग्यतां ज्ञानावरणादिकर्ममुक्त्यद्वेषादेः पूर्वपरावर्तकालभाविनो देवादिपूजना- संश्लेषनिमित्तभावम् कस्येत्याह आत्मनः जीवस्य । द्विलक्षणम् स्थितं-प्रतिष्ठितम् पुद्गलानां परावर्ते कुत इत्याह 'अनादिमत्त्वेऽपि' बन्धस्य, न नैव, अयंगुरूदेवादिपूजनमुक्त रुपमेवेति ।।१६१।।
बन्धः, एनां योग्यतां जीवस्य विना अन्तरेण, यतःएतदेव समर्थयति
यस्मात्कारणात् किलानादिमान भावो गगनादिर्न कञ्चन यतो विशिष्टः कर्तायं तदन्येभ्यो नियोगतः।। हेतुं स्वस्वभावलाभेऽपेक्षते, बन्धश्च प्रवाहापेक्षयैवानातयोगयोग्यताभेदादिति सम्यग्विचिन्त्यताम् ॥१६२॥
दिमान्, ततो न जीवयोग्यतामन्तरेणैष उपपद्यते, ___ यतः- यस्मात्कारणात् विशिष्टो-विलक्षणः कर्ता -
अन्यथाऽनेकदोष प्रसङ्गात् ।। १६४ ॥ देवपूजनादिनाम् अयं-चरमावर्तवर्ती जन्तुः तदन्येभ्यः- યોગબિંદુ લો. ૧૪૯માં મુકિત-અદ્વૈષના प्राच्यपरावर्तवर्तिभ्यः कर्तृभ्यः, नियोगतो-नियमेन । प्रमावे ५२मावर्तवत्ता पाना पूर्वसेवा३५ गुमाहि कुत इत्याह 'तद्योगयोग्यता भेदात्' स चासौ योगयो- પૂજાના અનુષ્ઠાનથી અત્યન્ત ગુણ થવાનું જણાવે છે. ग्यतायाः योगनिमित्तभावस्य भेदो विशेषस्तस्मात ત્યાર પછી શ્લોક ૧૫૨-૧૫૩ માં સ્પષ્ટ જણાવે છે કે इतिः- एवम् सम्यग्विचिन्त्यतां विमृश्यतामिति । पूर्व
જૈન શાસનમાં એક જ અનુષ્ઠાન કર્તાભેદથી ભિન્ન ह्येकान्तेन योगाऽयोग्यस्यैव देवादिपूजनमासिच्चरमा
ભિન્ન છે. અહીં આશયભેદને પ્રધાન ન કર્યો. અર્થાત वर्ते तु समुल्लसितयोगयोग्यभावस्येति चरमावर्तदेवा
મોક્ષના આશય અને પૌદ્ગલિક આશયથી दिपूजनस्यान्यावर्तदेवादिपूजनादन्याद्दशत्वमिति ॥१६२।।
અનુષ્ઠાનભેદ ન કર્યો. કત્તભેદે ભેદ કર્યો. એમાં પણ
કાળભેદને મુખ્ય કરતા ટીકામાં સ્પષ્ટ લખ્યું કે ५. एतेषु च यच्चरमावर्ते स्यात्तदाह
ચરમાવર્તવર્તી અને અચરમાવર્તવર્તીપણાથી કર્તાભેદ चतुर्थमेतत्प्रायेण ज्ञेयमस्य महात्मनः ।
છે. આ રીતે એ સ્પષ્ટ ફલિત થયું કે સંસારના આશયથી
અચરમાવવર્તી જીવ જે ધર્મક્રિયા કરે એના કરતાં सहजाल्पमलत्वं तु, युक्तिस्त्र पुरोदिता ॥ १६३ ॥
ચરમાવર્તવર્તી જીવ કરે તે જુદા જ પ્રકારની છે. અહીં . चतुर्थ-तुरीयम्, एतदनुष्ठान-तद्धेतुनामकम् मा भुस्ति-द्वेषनी प्रधानता ४२२ छ, ५५ प्रायेण-बाहुल्येन ज्ञेयमस्य चरमावर्तभाज आदि- मोक्ष प्राप्तिनी छानी न. धार्मिकस्य महात्मनः- प्रशस्तभावस्य, अनाभोगादिभ्यः सिंहमा गोश्रीपाययोजभतभा कदाचिदन्यथापि स्यादिदमिति प्रायोग्रहणम् । एतदपि प्रसिद्ध समय अनुष्ठान विषादि १५५ कुतः, यतः 'सहजाल्पमलत्वं तु'- सहजो थी १६० भi Bा. तेनी १३मात २। पूर्व मेम जीवसमानकाल- भावित्वेनाल्पस्तुच्छो मलो ह्यु? (als १५४ wi) पतंजलि में माना वक्ष्यमाणस्मो यस्य स तथा तद्भावस्तत्त्वं पुनः युक्तिः- पूर्वांत मेहने अनुमान या नथी. (यारे हेतुः अत्रा-ऽस्मिन्नर्थे पुरोदिता प्रागुपन्यस्तेति । જૈનશાસને તો કાળભેદને મુખ્ય કર્યો છે.) જો કે જે ||१६३॥
પાંચ અનુષ્ઠાન દેખાડયા છે તે પાતંજલ યોગની જ
For Private and Personal Use Only