________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
स्नातकधर्मकरणम् ६]
मिताक्षरासहिता ।
४९.
कुष्ठमेहोदरभगन्दराः । अर्शासि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः' इति । क्रुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो विद्यादिना गर्वितः विद्विट् शत्रुः । क्रूरो दृढाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजक उग्र । पतितो ब्रह्महादिः । व्रात्यः पतितसावित्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनामन्नं नाश्नीयात् ॥ १६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अवीरास्त्रीस्वर्णकारस्त्री जितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥ १६३ ॥
1
अवीरा स्त्री स्वतन्त्रा व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यन्ये । स्वर्णकारः सुवर्णस्य विकारान्तर कृत् । स्त्रीजितः सर्वत्र स्त्रीवशवर्ती । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनामुपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोहकारः तक्षादिश्च । तन्तुवायः सूचीशिल्पोपजीवी । श्वभिर्वृत्तिर्वर्तनं जीवनमस्यास्तीति श्ववृत्ती । एतेषामन्नं नाश्नीयात् ॥ १६३ ॥
नृशंसराजरजककृत प्रवधजीविनाम् ।
चैलधाव सुराजीव सहोपपतिवेश्मनाम् ॥ १६४ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकवन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १६५ ॥
प्रसवमाह -
नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः'भीतावगीत रुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानि वर्जयेत्' इति । रजको वस्त्रादीनां नीलादिरागकारकः । कृतघ्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुराजीवो मद्यविक्रयजीवी । उपपतिर्जारः । सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्मा | पिशुनः परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चात्रिकस्तैलिकः । शाकटिकश्चेत्येके । अभिशस्तः पतितश्चाक्रिकस्तैलिक इति भेदेनाभिधानात् । बन्दिनः स्तावकाः । सोमविक्रयी सोमलताया विक्रेता । एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कर्दयादयो द्विजा एव कदर्यत्वादिदोषदुष्टा अभोज्यान्नाः । इतरेषां प्रायभावात्प्राप्तिपूर्वकत्वाच्च निषेधेस्य ॥ १६४ ॥ १६५ ॥
अग्निहीनस्य नान्नमद्यादनापदीत्यत्र शूद्रस्याभोज्यान्नत्वमुक्तं तत्र प्रति
शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश्चैव यच्चात्मानं निवेदयेत् ॥ १६६ ॥
१ नील्या दिरागकरः क.
दासा गर्भदासादयः । गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृ
1
२ प्रतिषेधस्य क. ३ गवां पालकः गवां पालनेन ख.
-
For Private And Personal Use Only