________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्नातकधर्मप्रकरणम् ६] मिताक्षरासहिता ।
वर्षति सति 'अयं मे वज्रः पाप्मानमपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात् । नच प्रत्यक्शिराः स्वप्यात् । चकारानग्मो न शयीत । एकश्च शून्यगृहे नच नग्नः शयीतेति । 'नैकः स्वपेच्छून्यगृहे' इति च (४।५७) मनुस्मरणात् ॥ १३६ ॥
ष्ठीवनासक्शकुन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नानौ न चैनमभिलषयेत् ॥ १३७ ॥ ठीवनमुद्रिणं, असृग्रक्तं, शकृत् पुरीषं, शेषं प्रसिद्धं एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्ख:-'तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्' इति । अग्नौ च पादौ न प्रतापयेत् । नाप्यग्निं लवयेत् । चकारात् ष्ठीवनादीन्यग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथाच मनुः (४।५३)-'नाग्निं मुखेनोपध. मेन्नम्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ अधः स्तानोपदध्याच न चैनमैमिलञ्जयेत् । न चैनं पादतः कुर्यान्न प्राणिव॑धमाचरेत् ॥' इति ॥ १३७ ॥
जलं पिबेनाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन धर्माधितैर्वा न संविशेत् ॥ १३८ ॥ जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्षणम् । विद्यादिभिरास्मनोऽधिकं शयानं न प्रबोधयेशोत्थापयेत् । 'श्रेयांसं न प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मग्नैः पशुलम्भनादिभिर्न क्रीडेत् । व्याधितैर्वराधभिभूतैरेकन न संविशेन शयीत ॥ १३८ ॥
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभसतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥ जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेदिति संबध्यते । केशादिषु संस्थितिं वर्जयेत् । चकारादस्थिकार्पासामेध्येषु च ॥ १३९॥
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्कचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १४० ॥ परस्य क्षीरादि पिबन्ती गां परस्मै नाचक्षीत नच निवर्तयेत् । अद्वारेण काप. थेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच कृपणस्य शास्त्रातिक्रमकारिणो राज्ञा सकाशात्प्रतिगृह्णीयात् ॥ १४० ॥
१ च्छादितो न इयात् क. २ मनुलवयेत् ग. ३ मतिलवयेत् ग. ४ प्राणाबाध. ख. ५ क्षीरादिधयन्तीं गां क.
या. ७
For Private And Personal Use Only