________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्यानां वर्णानुक्रमः।
०
०
३४१
४
१२
श्लोकाः पृष्टम् श्लोकाः
पृष्ठम् निजं शरीरमुत्सृज्य ... ३६७, पक्षे गते वाप्यनीयात्... ... ३३२ निद्रालुः क्रूरकृलुब्धो ... ... ३५५ पञ्चकं च शतं दाप्यः ... ... १४९ निमन्त्रयेत पूर्वेद्युः ...
पञ्चगव्यं पिबेगोनो ... निमित्तमक्षरः कर्ता ...
पश्चग्रामी बहिः क्रोशात् निमित्तशाकुनज्ञान ... ... २६१ पञ्चदश्यां चतुर्दश्यां ... ... ४५ निमीलिताक्षः सत्त्वस्थो
पञ्चधातून्खयं षष्ठः ... ... निमेषश्चेतना यत्नः ... ... ३६२/ पञ्चधा संभृतः कायो ... ... ३०१ नियमा गुरुशुश्रूषा ...
पञ्च पिण्डाननुवृत्य निराया व्ययवन्तश्च ... ... पञ्चबन्धो दमस्तस्य ... निर्वपेत्तु पुरोडाशं ... ... ४४५ | पञ्चमात्सप्तमादूर्ध्व ... निर्वास्या व्यभिचारिण्यः ... २२८ | पञ्चाशत्पणिको दण्डः ... निवासराजनि प्रेते ... ... ३१८ | पटे वा ताम्रपट्टे वा ... निवेद्य दद्याद्विप्रेभ्यः ... ... पणानेकशफे दद्यात् ... निशायां वा दिवा वापि
पणान्दाप्यः पञ्चदश ... निषिद्धभक्षणं जैहयं .... पण्यस्योपरि संस्थाप्य निषेकाद्याः श्मशानान्ताः
पण्येषु प्रक्षिपन्हीनं निष्कं सुवर्णाश्चत्वारः ... ... १११ पतनीयकृते क्षेपे निःसरन्ति यथा लोह ...
पतितस्य बहिः कुर्युः ... निःसार्यते बाण इव ... ... पतिताप्तार्थसंबन्धि निस्तीर्यतामथात्मानं
पतितानामेष एव निहवे भावितो दद्यात्...
पतिप्रियहिते युक्ता ... निहते लिखितं नैकं
पतिलोकं न सा याति ... नीचाभिगमनं गर्भ
पत्नी दुहितरश्चैव ... नीरजस्तमसा सत्व ...
पत्रशाकं शिखी हृत्वा ... नीविस्तनप्रावरण
पदानि ऋतुतुल्यानि ... नृपार्थेष्वभिशापे च ... ... १८३ पथि ग्रामविवीतान्ते ... ... मृपेणाधिकृताः पूगाः ...
पन्था देयो नृपस्तेषां ... नृशंसराजरजक ... | पन्थानश्च विशुध्यन्ति ... नेक्षेतार्क न ननां स्त्री ...
पयसा वापि मासेन ... नैतन्मम मतं यस्मात् ...
पयो दधि च मधं च ... नैवेशिकं स्वर्णधुर्य ...
परद्रव्यगृहाणां च ... नैवेशिकानि च ततः ... ... १०३ | परद्रव्याण्यभिध्यायन् ... ... ३५४ नैष्टिको ब्रह्मचारी तु ... ... | परपाकरुचिर्न स्यात् न्यायागतधनस्तत्व ... ... | परपूर्वापतिः स्तेनः न्यूनाधिकविभक्तानां ... ... २०२ | परभूमि हरन्कूपः ... ...
४०२
For Private And Personal Use Only