________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
. श्लोकाः
.. १५०
WWW
४४
६३
..
४०
४
पृष्ठम् श्लोकाः धमनीनां शते द्वे तु ... ... ३४७ नमस्कारेण मन्त्रेण ... धर्मकृद्वेदविद्यावित् ... ... ३५५ | नयेयुरेते सीमानं ... ... २३२ धर्मज्ञाः शुचयोऽलुब्धाः
न योषित्पतिपुत्राभ्यां ... धर्मप्रधाना ऋजवः ...
न राज्ञः प्रतिगृह्णीयात् ... धर्मशास्त्रानुसारेण ... ... न लिप्येतैनसा विप्रो ... धर्मार्थकामान्स्वे काले ...
नव छिद्राणि तान्येव ... धर्मार्थ यश्चरेदेतत् ...
नवमे दशमे वापि ... धर्मार्थ विक्रयं नेयात् ...
न विद्यया केवलया धर्मो हि दण्डरूपेण ...
न विरुद्धप्रसङ्गेन धान्यकुप्यपशुस्तेयं ... ... नष्टापहृतमासाद्य
२४२ धान्यमिश्रोऽतिरिकाङ्गः
नष्टोदयो विनष्टश्च ... धारणप्रेरणं दुःखं . ... ... न संशयं प्रपद्येत
४१ धारयेत्तत्र चात्मानं ...
नस्तः प्राणा दिशः श्रोत्रात् धार्मिकोऽव्यसनश्चैव ...
न स्पृशन्तीह पापानि ... धावतः पूतिगन्धे च ...
न स्वाध्यायविरोध्यर्थ ... धिग्दण्डस्वथ वाग्दडो... ११२ न हन्याद्विनिवृत्तं च ... धूमं निशां कृष्णपक्षं
नाकामेद्रकविण्मूत्र ... धेनुः शङ्खस्तथानड्वान्
नाक्षः क्रीडेन धर्मनैः ... ध्यानयोगेन संपश्येत् ...
नाचक्षीत धयन्ती गां ... न क्षयो न च वृद्धिश्च ...
नातः परतरो धर्मो ... ... नमः नास्वा च भुक्त्वा च
नादण्ड्यो नाम राज्ञोऽस्ति न च मूत्रं पुरीष वा ...
नानारूपाणि कुर्वाणः ... ... न चाहूतो वदेत्किंचित् ... १२८ नान्वये सति सर्वस्वं ... ... २४५ न तत्र कारणं भुक्ति
नापात्रे विदुषा किंचित् न तत्सुतस्तत्सुतो वा
नाभिदन्नोदकस्थस्य ... ... न तु मेहनदीच्छाया ...
नाभिरोजो गुदं शुक्र ... ... न दत्तं स्त्रीधनं यस्यै ...
नामभिर्बलिमन्त्रैश्च ... न दत्तं स्त्रीधनं यासां ... ... २०१ नाश्रमः कारणं धर्मे ... न ददाति हि यः साक्ष्यं ... १६८ नासहस्राद्धरेत्फालं न दाप्योऽपहृतं तं तु ... ... नासिका लोचने जिह्वा ... न निन्दाताडने कुर्यात्
नास्तिक्यं व्रतलोपश्च ... न निषेध्योऽल्पबाधस्तु...
नाहितं नानृतं चैव ... न प्रत्यग्यर्कगोस्रोम ... ... निक्षेपस्य च सर्व हि ... न ब्रह्मचारिणः कुर्युः ... ... निजधर्माविरोधेन ... ... न भार्यादर्शनेऽश्नीयात् ... ४१ । निजलालासमायोगात् ...
३५९
0
९१
. १८२
- 19
३४६
For Private And Personal Use Only