________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
प्रायश्चित्तान्तरमाह
लोमभ्यः स्वाहेत्यथवा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाचत्वारिंशद्धताहुतीः ॥ ३०२ ॥ अथवाहोरात्रमुपोषितो रात्रावुदके वासं कृत्वा प्रातर्जलादुत्तीर्य लोमभ्यः स्वाहेत्याद्यैरष्टभिर्मत्रैरेकेन पञ्चपञ्चाहुतय इत्येवं चत्वारिंशद्धृताहुतीर्जुहुयात् । इदं च पूर्वोक्तसमानविषयम् । उदवासस्य केशबाहुल्यात् ॥ ३०२ ॥ क्रमप्रारं सुरापानप्रायश्चित्तमाह
त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिघृतं शुचिः। सुरापश्चत्वारिंशद्धृताहुतीरित्यनुवर्तते । त्रिरात्रमुपोषितः कूष्माण्डीभिः 'यद्देवादेवहेडनमि'त्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मनलिङ्गदेवताभिग्भिश्चत्वारिंशद्धृताहुतीर्तुत्वा शुचिर्भवेत् । तथा बौधायनेनाप्युक्तम्-'अथ कूष्माण्डी. भिर्जुहुयाद्योऽपूत एवात्मानं मन्येत यावदाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यते । अयोनौ वा रेतः सिक्त्वान्यत्र स्वमात्' इति । यत्तु मनुना (११॥ २४९)-'कौत्सं जप्त्वाप इत्येतद्वासिष्ठं च प्रतीत्युचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥' इति । मासं प्रत्यहं षोडशकृत्वोऽपनःशोशुचदधं प्रतिस्तोमेभिरुषसं वासिष्ठम् । महित्रीणामवोस्त्वेतोन्विन्द्रंस्तवामेत्येतेषामन्यतमस्य जप उक्तः स बिरानोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एतच्चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस्तु पानावृत्तौ च वेदितव्यम् । यच्च मनुना ( ११॥२५६)-'मत्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । स गुर्वप्यपहन्त्येनो जप्त्वा नम इत्युचम् ॥' इति । संवत्सरं प्रत्यहं 'देवकृतस्यैनसः' इत्यादिभिरष्टभिर्मोमो 'नम इदुग्रं नम आविवासे' इत्येतस्या ऋचो वा जप उक्तः स कामकारविषयः । यत्तु 'महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्याब्दं पावमानीभैंक्षाहारो विशुध्यति ॥' इति तदभ्यासविषयम्, समुच्चितमहापातकविषयं वा ॥ सुवर्णस्तेयप्रायश्चित्तमाह
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः॥ ३०३ ॥ ब्राह्मणस्वर्णहारी पुनस्त्रिरात्रोपोषितः जलमध्यस्थो नमस्ते रुद्र मन्यव इति शतरुद्रियजपयुक्तः शुध्यतीति ॥ शातातपेनात्र विशेष उक्तः–'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥' इति । जपश्चैकादशकृत्वः कार्यः । एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥' इत्यत्रिस्मरणात् ॥ यत्तु मनुना (२१३२५०)-'सकृजवास्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥' इति द्विपञ्चाशदृक्१ मासं जप्त्वाप इत्येतद्वासिष्ठं च तृचंप्रति । माहित्र्यं शुद्ध ख.
For Private And Personal Use Only