________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४६७
जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षास्ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपा पूर्ण कुम्भं घटं मामावहिनिनयेयुः। एतच्चतुर्थ्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् । ( ११११८२ )-'पतितस्योदकं कार्य सपिण्डैबर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञात्य॒त्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डादिप्रयुक्ता निनयेत् यथाह मनुः (११११८३ )-'दासी घटमपां पूर्ण पर्यस्येत्प्रेतवत्पदा । अहोरात्रमुपासीरनाशौचं बान्धवैः सह ॥' इति । प्रेतवदिति दक्षिणामुखापसव्ययोः प्रात्यर्थम् । तच्च निनयनमुदकपिण्डदानादिप्रेतक्रियोत्तरकालं द्रष्टव्यम् । तस्य विद्यागुरुयोनिसंबन्धाश्च संनिपत्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युः पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वाऽवकरात् पात्रमानीय दासीघटात् पूरयित्वा दक्षिणाभिमुखः पदा विपर्यस्येत् अमुमनुदकं करोमि इति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसंबन्धाश्च वीरन् अप उपस्पृश्य ग्रामं प्रविशेयुः' इति गौतमस्मरणात् । अयं च त्यागो यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः । तस्य गुरोर्बान्धवानां राज्ञश्च समक्षं दोषानभिख्याप्यानुभाष्य पुनः पुनराचारं लभस्वेति, स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति शङ्खस्मरणात् । ततस्तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर्वर्जयेयुः । तथाच मनुः (११।१८४)-'निवर्तेरंस्ततस्तस्मात्संभाषणस. हासने । दायाधस्य प्रदानं च यात्रामेव च लौकिकीम् ॥' इति ॥ यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । अत अर्ध्वं तेन संभाष्य तिष्ठेदेकरानं जपन्सावित्रीमज्ञानपूर्व ज्ञानपूर्व चेत्रिरात्रमि' ति ॥ २९४ ॥
यदा तु बन्धुत्यागादन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं तदा किं कार्यमित्यत आह
चरितव्रत आयाते निनयेरनवं घटम् ।।
जुगुप्सेरन चाप्येनं संवसेयुश्च सर्वशः ॥२९५॥ कृतप्रायश्चित्ते बन्धुसमीपं पुनरायाते तत्सपिण्डाधास्तेन सहिता नवं अनुपहतं घटं उदकपूर्ण निनयेयुः । एतच्च निनयनं पुण्यहूदादिस्नानोत्तरकालं द्रष्टव्यम्। ( १११८६ )-'प्रायश्चित्ते तु चरिते पूर्ण कुम्भमपां नवम् । तेनैव सार्धं प्रा. स्येयुः स्नात्वा पुण्ये जलाशये ॥' इति मनुस्मरणात् ।गौतमेन तु विशेष उक्तः'यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्ध शातकुम्भमयं पात्रं पुण्यतमात् इदात्पूरयित्वा स्रवन्तीभ्यो वा तत एनमप उपस्पर्शयेयुरथास्मै तत्पात्रं दधुस्तरसंप्रतिगृह्य जपेत् 'शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिह गृहामि' इत्येतैर्यजुर्भिः पावमानीभिस्तरसमन्दीभिः कूष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं दधानां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतःशुद्ध्येदेतदेव शान्त्यु१ बान्धवैः सह ङ. २ विपरिषिंचेयुः ङ.
For Private And Personal Use Only