________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता । खैव भार्या भवति । सवर्णा पुनः सर्वेषां मुख्या स्थितैव । पूर्वस्याः पूर्वस्या अभावे उत्तरोत्तरा भवति । अयमेव च क्रमो नैत्यकानुकल्पे काम्ये च पुत्रोत्पादन विधौ । भतश्च यच्छूद्रापुत्रस्य पुत्रमध्ये परिगणनं विभागसंकीर्तनं च, तथा 'विप्रान्मूर्धावसिक्तो हि' इत्युपक्रम्य 'विन्नास्वेष विधिः स्मृतः' इति च तद्गतिकामस्याश्रममात्राभिकाविणो वा नान्तरीयकतयोत्पन्नस्य ॥ ५७ ॥ विवाहानाह
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तजः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ ५८॥ स ब्राह्माभिधानो विवाहः यस्मिन्नुक्तलक्षणाय वरायाहूय यथाशक्त्यलंकृता कन्या दीयते उदकपूर्वकं, तस्यां जातः पुत्र उभयतः पित्रादीन्दश पुत्रादींश्च दश आत्मानं चैकविंशं पुनाति सवृत्तश्चेत् ॥ ५८ ॥ देवार्षविवाही
यज्ञस्थऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुदेश प्रथमजः पुनात्युत्तरजश्व षट् ॥ ५९॥ स दैवो विवाहो यस्मिन्यज्ञानुष्टाने वितते ऋत्विते शक्त्यालंकृता कन्या दीयते । यत्र पुनर्गोमिथुनमादाय कन्या दीयते स आर्षः । प्रथमजो दैवविवाहजअतुर्दश पुनाति सप्तावरान् सप्तपरान् । उत्तरज आर्ष विवाहजः षट् पुनाति श्रीन्पूर्वान् त्रीपरान् ॥ ५९॥ प्राजापत्यविवाहलक्षणम्
इत्युक्त्वा चरतां धर्म सह या दीयतेऽर्थिने ।
स कायः पावयेत्तजः षट् षट् वंश्यान्सहात्मना ॥ ६० ॥ सह धर्म चरतामिति परिभाष्य कन्यादानं स प्राजापत्यः । तजः षट् पूर्वाषट् परान आस्मना सहेत्येवं त्रयोदश पुनाति ॥ ६० ॥
आसुरगान्धर्वादिविवाहलक्षणानि___ आसुरो द्रविणादानागान्धर्वः समयान्मिथः । . राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ ६१॥
आसुरः पुनविणादानात् । गान्धर्वस्तु परस्परानुरागेण भवति । राक्षसो युद्धेनापहरणात् । पैशाचस्तु कन्यकाछलात् छलेन छद्मना स्वापाद्यवस्थास्वपैहरणात् ॥ ६ ॥ सवर्णादिपरिणयेन विशेषमाह
पाणिग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने खग्रजन्मनः ॥ ६२॥ १ अन्योद्देशकव्यापारनिवर्त्यत्वं; यमन्तरा नोद्देश्यसिद्धिस्तत्वं वा नान्तरीयकत्वम्. २ छवस्थासु हरणात. क.
For Private And Personal Use Only