________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवाहप्रकरणम् ३] मिताक्षरासहिता ।
गोत्रजामित्येतत्रैवर्णिकविषयम् । यद्यपि राजन्यविशां प्रातिस्विकगोत्राभावा. प्रवराभावस्तथापि पुरोहितगोत्रप्रवरौ वेदितव्यौ । तथाच 'यजमानस्यार्षयान्प्रवृणीत' इत्युक्त्वा 'पौरोहित्यानाजन्यविशां प्रवृणीते' इत्याहाश्वलायनः । सपिण्डासमानगोत्रासमानप्रवरासु भार्यात्वमेव नोत्पद्यते । रोगिण्यादिषु तु भार्यात्वे उत्पनेऽपि दृष्टविरोध एव ॥
असपिण्डामित्यत्रैकशरीरावयवान्वयद्वारेण साक्षात्परम्परया वा सापिण्ड्यमुपं. तच्च सर्वत्र सर्वस्य यथाकथंचिदनादौ संसारे संभवतीत्यतिप्रसङ्ग इत्यत आह
पञ्चमात्सप्तमादूर्ध्व मातृतः पितृतस्तथा ॥५३॥ मातृतो मातुः संताने पञ्चमादूर्व पितृतः पितुः संताने सप्तमादूर्व साक्ति ण्ड्यं निवर्तत इति शेषः । अतश्चायं सपिण्डशब्दोऽवयवशक्तयाँ सर्वत्र वर्तमानोऽपि निर्मन्थ्यपङ्कजादिशब्दवनियतविषय एव । तथाच पित्रादयः षद सपिण्डाः पुत्रादयश्च षट् आत्मा च सप्तमः संतानभेदेऽपि यतः संतानमेदस्तमादाय गणयेथावरसप्तम इति सर्वत्र योजनीयम् । तथाच मातरमारभ्य तत्पितृपितामहादि. गणनायां पञ्चमसंतानवर्तिनी मातृतः पञ्चमीत्युपर्यते । एवं पितरमारभ्य तरिपत्रादिगणनायां सप्तमपुरुषसंतानवर्तिनी पितृतः सप्तमीति । तथाच 'भगिन्योर्भगिनीभ्रानो तृपुत्रीपितृव्ययोः । विवाहेऽव्याँदिभूतत्वाच्छाखाभेदोऽवंगण्यते ॥' यद्यपि वसिष्ठेनोक्तं-'पञ्चमी सप्तमी चैव मातृतः पितृतस्तथा' इति । 'त्रीनतीत्यमातृतः पञ्चातीत्य च पितृतः' इति च पैठीनसिना तदप्याभिषेधार्थ न पुनस्तप्राप्त्यर्थमिति सर्वस्मृतीनामविरोधः। एतच्च समानजातीये द्रष्टव्यम् । विजातीये तु विशेषः । यथाह शङ्ख:-'ययेकजाता बहवः पृथक्क्षेत्राः पृथग्जनाः। एकपिण्डाः पृथक्शौचाः पिण्डस्त्वावर्तते त्रिषु ॥' एकस्मात् ब्राह्मणादेर्जाताः एकजाताः । पृथक्षेत्राः भिन्नजातीयासु भिन्नासु स्त्रीषु जाताः । पृथक्जनाः समानजातीयासु भिन्नासु स्त्रीषु जातास्ते एकपिण्डाः किंतु पृथक्शौचाः । पृथक्शौचमाशौचप्रकरणे वक्ष्यामः । पिण्डस्त्वावर्तते त्रिषु त्रिपुरुषमेव सापिण्ड्यमिति ॥ ५३ ॥
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । पुरुषा एव पूरुषाः दशभिः पुरुषैः मातृतः पञ्चभिः पितृतः पञ्चभिर्विख्यातं यल्कुलं तस्मात् । श्रोत्रियाणामधीतवेदानाम् । अध्ययनमुपलक्षणं श्रुताध्ययनसंपन्नानाम् । महच्च तत्कुलं च महाकुलं पुत्रपौत्रपशुदासीग्रामादिसमृद्धं तस्मारकन्यका आहर्तव्येति नियम्यते ॥ एवं सर्वतः प्राप्तौ सत्यामपवादमहा
स्फीतादपि न संचारिरोगदोषसमन्वितात् ॥ ५४॥ १ गोत्रप्रवर्तकऋष्यपत्यत्वप्रयुक्तत्वमत्र प्रातिस्विकत्वम्. प्रातिस्विकगोत्राभावस्तथापि ख. २ दृष्टदोषविरोधः क. ३ शब्दो योगेऽवयव. क. ४ वयवशक्त्या प्रवर्त. क. ५ पञ्चमपुरुषवर्तिनी ख. ६ ब्यादि ख. ७ वगम्यते क. ८ एकपिण्डाः सपिण्डाः ख. ९ पौरुष क.
-
For Private And Personal Use Only