________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
३८७
चार्नस्यनस्थां तु शूद्रहत्याव्रतं चरेत्' इति । इदं च द्वादशवार्षिकं व्रतं साक्षाद्वन्तुरेव । ब्रह्महेति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस्तु तत्तद्दोषानुसारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत्प्रायश्चित्तभाजं पुरुषमनुगृह्णाति स तत्प्रायश्चित्तं पादोनं कुर्यात् । अतस्तस्य द्वादशवार्षिकेण पादोनं नववार्षिकं प्रयोजकस्त्वर्धीनं षङ्घार्षिकं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्धचतुर्वार्षिकं निमित्ती त्वेकपादं त्रिवार्षिकम् । अतएव सुमन्तुः - ' तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि । निर्गुणः साहसात्क्रोधाद्गृहक्षेत्रादिकारणात् ॥ त्रैवार्षिकं व्रतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वापि विशुद्ध्यर्थं तत्पापस्येति निश्चितम् ॥ अत्यर्थं निर्गुणो विप्रो ह्यत्यर्थं निर्गुणोपरि । क्रोधाद्वै म्रियते यस्तु निर्निमित्तं तु भर्सितः ॥ वत्सरत्रितयं कुर्यान्नरः कृच्छ्रं विशुद्धये ॥' इति । यदा पुनर्निमित्यत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस्तदैकवर्षमेव ब्रह्महत्याव्रतं कुर्यात् । 'केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्यं चरन्विप्रो वर्षकेन शुध्यति ॥' इति तेनैवोक्तत्वात् ॥ अनयैव दिशानुग्राहकप्रयोजकादीनां येऽनुग्राहकप्रयोजकादयस्तेषामपि प्रायश्चित्तं कल्प्यम् । अस्यां च कल्पनायां प्रयोजयितानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भौगिनो यो भूय आरभते तस्मिन्फलविशेषः' इत्यापस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनामपि दण्डप्रायश्चित्ते कल्पये । यथाह पैठीनसिः - 'हन्ता मन्तोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ आश्रयः शस्त्रदाता च भक्तदाता विकर्मिणाम् । उपेक्षकः शक्तिमांश्चेदोषवक्तानुमोदकः ॥ अकार्यकारिणस्त्वेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपं च दण्डं चैषां प्रकल्पयेत् ॥' इति ॥ तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्यर्धमेव ' अशीतिर्यस्य वर्षाणि बालो वाप्यून पोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ॥' इत्यङ्गिरःस्मरणात् ॥ तथ सुमन्तुः - 'अर्वाक्तु द्वादशाद्वर्षादशी तेरूर्ध्वमेव वा । अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ॥' इति ॥ तथानुपनी तस्यापि बालकस्य पादमामेव प्रायश्चित्तम् । 'स्त्रीणाम प्रदातव्यं वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यः सर्वपापेष्वयं विधिः ॥ ' इति विष्णुस्मरणात् । अतश्च यच्छलेन'ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्राता पिता वान्यः सुहृज्जनः ॥' इति प्रतिपाद्योक्तम्- 'अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ॥' इति, तदपि संपूर्णप्रायश्चित्ताभावप्रतिपादनपरं न पुनः सर्वात्मना तदभावप्रतिपादनपरम् । आश्रम विशेष निरपेक्षेण श्रूयमाणेषु ब्राह्मणो न हन्तव्यस्तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदित्येवमादिष्वनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश्च तदीयमपि प्रायश्चित्तं पित्रादिभिरेवाचरणीयम् । - ' पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं विदध्यात् '
•
१ अस्थिरहितानां प्राणिनां शकटपरिमितानां वधे इत्यर्थः . २ गुणवदुपरि आत्मघाती वा. ३ वर्षेकेण विशुद्ध्यति ङ. ४ भागिनो भूय ख. तथार्वा ख.
For Private And Personal Use Only