________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ]
मिताक्षरा सहिता ।
३६१
यदस्यात्मनो मुक्तिमार्गभूताद्रश्मेरन्यद्वश्मिशतमूर्ध्वाकारमेव व्यवस्थितं तेन सुरशरीराणि तैजसानि सुखैकभोगाधिकरणानि सधामानि कनकरजतरत्वरचितामरपुरसहितानि प्रपद्यते ॥ १६८ ॥
संसरणमार्गमाह
येनैकरूपाश्चाधस्ताद्रश्योऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः || १६९ ॥
ये पुनस्तस्याधस्ताद्रश्मयो मृदुप्रभास्तैरिह फलोपभोगार्थं संसारे संसरति अवशः स्वकृतकर्मपरतन्त्रः ॥ १६९ ॥
भूतचैतन्यवादिपक्षं परिजिहीर्षुराह -
वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।
आर्त्या त्या तथागत्या सत्येन ह्यनृतेन च ॥ १७० ॥ श्रेयसा सुखदुःखाभ्यां कर्मभित्र शुभाशुभैः । निमित्तशाकुनज्ञानग्रहसंयोगजैः फलैः ॥ १७१ ॥ तारानक्षत्र संचारैर्जागरैः खमजैरपि । आकाशपवनज्योतिर्जलभूतिमिरैस्तथा ॥ १७२ ॥ मन्वन्तरैर्युगप्राझ्या मन्त्रौषधिफलैरपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ १७३ ॥
वेदैः स एष नेति नेत्यात्मे 'ति, 'अस्थूलमनण्वह्रस्वमपाणिपादम्' इत्यादिभिः । शास्त्रैश्च मीमांसान्वीक्षिक्यादिभिः । विज्ञानैश्व ममेदं शरीरमित्यादिदेहव्यतिरिनात्मानुभवैः । तथा जन्ममरणाभ्यां जन्मान्तरानुष्ठितधर्माधर्मनियताभ्यां देहातिरिक्तात्मानुमानम् । आर्त्या जन्मान्तरगतकर्मानुष्ठातृनियतया । तथा गमनागमनाभ्यां ज्ञानेच्छाप्रयत्त्राधारनियताभ्यामपि भौतिक देहातिरिक्तात्मानुमानम् । नहि देहस्य चैतन्यादि संभवति । यतः कारणगुणप्रोक्तक्रमेण कार्यद्रव्ये वैशेषिकगुणारम्भो दृष्टः । नच तत्कारणभूतपार्थिवपरमाण्वादिषु चैतन्यादिसमवायः संभवति तदारब्धस्तम्भ कुम्भादि भौति केष्वनुपलम्भात् । नच मदशक्तिवदुदकादिद्रव्यान्तरसंयोगज इति वाच्यम् । शक्तेः साधारणगुणत्वात् । अतो भौतिकदेहातिरिक्तंश्चैतन्यादिसमवाय्यङ्गीकर्तव्यः । सत्यानृते प्रसिद्धे । श्रेयो हि - तप्राप्तिः । सुखदुःखे आमुष्मिके । तथा शुभकर्मानुष्ठानमशुभकर्मपरित्यागः । एतैश्च ज्ञाननियतैर्देहातिरिक्तात्मानुमानम् । निमित्तं भूकम्पादि । शाकुनज्ञानं पिङ्गलादिपतत्रिचेष्टा लिङ्गकं ज्ञानम् । ग्रहाः सूर्यादयः तत्संयोगजैः फलैः । तारा अश्विन्यादिव्यतिरिक्तानि ज्योतींषि नक्षत्राण्यश्वयुक्प्रभृतीनि एतेषां संचारैः
१ रश्मयश्च ख. २ कारणगुणप्रक्रमेण. ङ. ३ रिक्तचैतन्यादि ख.
For Private And Personal Use Only