________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४ ] मिताक्षरासहिताः।
३४९
रक्तस्य जाठरानलपरिपाकापादितलौहित्यस्यामरसस्याष्टावक्षलयः प्रकीर्तिताः । श्लेष्मणः कफस्य षडालयः । पित्तस्य तेजसः पञ्च । भूत्रस्योच्चारणस्य चत्वारः । वसाया मांसस्नेहस्य त्रयः । मेदसो मांसरसस्य द्वावाली । मजा त्वस्थिगतसु. पिरगतस्तस्यैकोऽञ्जलिः । मस्तके पुनरर्धाञ्जलिः मजा श्लेष्मौजसः श्लेष्मसारस्य । तथा रेतसश्चरमधातोस्तावदेवार्धाञ्जलिरेव । एतच्च समधातुपुरुषाभिप्रायेणोक्तम् । विषमधातोस्तु न नियमः।-'वैलक्षण्याच्छरीराणामस्थायित्वात्तथैव च । दोषधातुमलानां च परिमाणं न विद्यते ॥' इत्यायुर्वेदसरणात् । इतीदृशमस्थिस्ना. वाधारब्धमेतदशुचिनिधानं वर्मास्थिरमिति यस्य बुद्धिरसौ कृती पण्डितो मोक्षाय समर्थों भवति । वैराग्यनित्यानित्यविवेकयोर्मोक्षोपायत्वात् , अस्थिमूत्रपुरीपादिप्राचुर्यज्ञानस्य वैराग्यहेतुत्वात् । अतएव व्यासः-'सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ यदि नामास्य कायस्य यदन्तस्तद्वहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥' इति । तस्मादीदृशकुत्सितशरीरस्यात्यन्तिकविनिवृत्त्यर्थमात्मोपासने प्रयतितव्यम् ॥ १०५-१०७ ॥ उपासनीयात्मस्वरूपमाह
द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः। हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ।।१०८॥ मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः।
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ १०९ ॥ हृदयप्रदेशादभिनिःसृताः कदम्बकुसुमकेसरवत्सर्वतो निर्गता हिताहितकरस्वेन हिताहितेतिसंज्ञा द्वासप्ततिसहस्राणि नाड्यो भवन्ति । अपरास्तिस्रो ना. ड्यस्तासामिडापिङ्गलाख्ये द्वे नाड्यौ सव्यदक्षिणपार्श्वगते हृदि विपर्यस्ते नासा. विवरसंबद्ध प्राणापानायतने । सुषुम्नाख्या पुनस्तृतीया दण्डवन्मध्ये ब्रह्मरन्ध्रविनिर्गता । तासां नाडीनां मध्ये मण्डलं चन्द्रप्रभं तस्मिन्नात्मा निर्वातस्थदीप इवाचलः प्रकाशमान आस्ते स एवंभूतो ज्ञातव्यः । यतस्तत्साक्षात्करणादिह संसारे न पुनः संसरति अमृतत्वं प्राप्नोति ॥ १०८ ॥ १०९॥
ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥११०॥ किंच । चित्तवृत्तेविषयान्तरतिरस्कारेणात्मनि स्थैर्य योगस्तत्प्राप्त्यर्थं बृहदारण्यकाख्यमादित्याचन्मया प्राप्तं तच्च ज्ञातव्यम् । तथा यन्मयोक्तं योगशास्त्रं तदपि ज्ञातव्यम् ॥ ११०॥ कथं पुनरसावात्मा ध्येय इत्यत आह
अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
For Private And Personal Use Only