________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यतिधर्मप्रकरणम् ४] मिताक्षरासहिता ।
गात्रमिति । अस्मां तु षष्टिसहितं शतत्रयमुपरितनषद् श्लोक्या वक्ष्यमाणमवगन्तव्यम् ॥ ८४ ॥
स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः । पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ८५ ॥
किंच | स्थालानि दन्तमूलप्रदेशस्थान्यस्थीनि द्वात्रिंशत्तैः सह द्वात्रिंशद्दन्ताश्चतुःषष्टिर्भवन्ति । नखाः करचरणरुहा विंशतिर्हस्तपादस्थानि शलाकाकाराण्यस्थीनि मणिबन्धस्योपरिवर्तनि अङ्गुलिमूलस्थानि विंशतिरेव । तेषां नखानां शलाकास्तां च स्थानचतुष्टयं द्वौ चरणौ करौ चेत्येवमस्थां चतुरुत्तरं शतम् ॥८५॥ षट्यङ्गुलीनां द्वे पायोर्गुल्फेषु च चतुष्टयम् । चत्वार्यरनिकास्थीनि जङ्घयोस्तावदेव तु ॥ ८६ ॥
I
किंच । विंशतिरकुलयस्तासां एकैकस्यास्त्रीणि त्रीणीत्येवमङ्गुलिसंबन्धीन्यस्थीनि षष्टिर्भवन्ति । पादयोः पश्चिमौ भागौ पाणी तयोरस्थीनि द्वे एकैकस्मिपादे गुल्फौ द्वावित्येवं चतुर्षु गुल्फेषु चत्वार्यस्थीनि, बाहोररतिप्रमाणानि चत्वार्यस्थीनि जङ्घयोस्तावदेव चत्वार्येवेत्येवं चतुःसप्ततिः ॥ ८६ ॥
द्वे जानुकपोलो रुफलकांससमुद्भवे ।
अक्षतालूषक श्रोणीफलके च विनिर्दिशेत् ॥ ८७ ॥
३४५
किंच । जङ्घोरुसन्धिर्जानुः, कपोलो गल्लः, ऊरुः सक्थि तत्फलकं, अंसो भुजशिरः, अक्षः कर्णनेत्रयोर्मध्ये शङ्खादधोभागः, तालूषकं काकुदं श्रोणी ककुद्मती तत्फलकं, तेषामेकैकनास्थीनि द्वेद्वे विनिर्दिशेदित्येवं चतुर्दशास्थीनि भवन्ति ॥ ८७ ॥
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवापञ्चदशास्थि: स्यात्र्वेकैकं तथा हनुः ॥ ८८ ॥
किंच | गुह्यास्थ्येकं पृष्ठे पश्चिमभागे पञ्चचत्वारिंशदस्थीनि भवन्ति । ग्रीवा कंधरा सा पञ्चदशास्थि स्यात् भवेत् । वक्षोंसयोः सन्धिर्जत्रु प्रतिजत्रु एकैकम्, हनुश्चिबुकम् तत्राप्येकमस्थीत्येवं चतुःषष्टिः ॥ ८८ ॥
तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका । पार्श्वकाः स्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ।। ८९ ।।
किंच । तस्य हनोर्मूलेऽस्थिनी द्वे । ललाटं भालं अक्षि चक्षुः गण्डः कपोलाक्षयोर्मध्यप्रदेशः तेषां समाहारो ललाटाक्षिगण्डं तत्र प्रत्येकमस्थियुगुलम् । नासा घनसंज्ञकास्थिती । पार्श्वकाः कक्षाधः प्रदेश संबद्धान्यस्थीनि तदाधारभूतानि स्थालकानि तैः स्थालकैः अर्बुदैश्वास्थिविशेषैः सह पार्श्वका द्विसप्ततिः । पूर्वोकैश्च नवभिः सार्धमेकाशीतिर्भवन्ति ॥ ८९ ॥
For Private And Personal Use Only