________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १ ]
मिताक्षरासहिता ।
तत्र संसरणधर्मित्वेन कदली स्तम्भवदन्तःसाररहिते जलबुदुदवदचिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणमन्वेषणं यः करोति स संमूढः अत्यन्त विनष्टचित्तः तस्मात्संसारस्वरूपवेदिभिर्भवद्भिरित्थं न कार्यम् ॥ ८ ॥
३०१
पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।
कर्मभिः खशरीरोत्थैस्तत्र का परिदेवना ॥ ९॥
किंच । जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वमागतः पुनः पृथिव्यादिरूपतां प्राप्तस्तत्र भवतां किमर्था परिदेवना । निष्प्रयोजनत्वान्नानुशोचनं कर्तव्यम् । वस्तुस्थितेस्तथात्वात् । नहि केनचिद्वस्तुस्थितिरतिक्रमितुं शक्यते ॥ ९ ॥
गत्री वसुमती नाशमुदधिदैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ १० ॥
अपिच । नेदमाश्चर्य मरणं नाम । यतः पृथिव्यादीनि महान्त्यपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथमिवाऽस्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति । उचितमेव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ १० ॥
अनिष्टापादकत्वादप्यनुशोचनं न कार्यमित्याह -
श्लेष्मा बान्धवैर्मुक्तं प्रेतो मुझे यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ११ ॥ यस्मादनुशोचद्भिर्बान्धवैर्वदननयन निर्गमितं श्लेष्माश्रु वा यस्मादवशोऽकामोsपि प्रेतो भुङ्क्ते तस्मान्न रोदितव्यं किंतु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कार्याः ॥ ११ ॥
इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ १२ ॥ आचम्याश्यादि सलिलं गोमयं गौरसर्पपान | प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ १३ ॥
एवं कुलवृद्धवचांसि सम्यगाकर्ण्य त्यक्तशोकाः सन्तो बालानग्रतः कृत्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियता । संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वान्युदकगोमयगौरसर्षपानालभ्य आदिग्रहणाद्दूर्वा प्रवालमनिवृषभौ वेति शङ्खोक्तौ दूर्वाङ्कुरवृषभावपि स्पृष्ट्वा अश्मनि च पदं निधाय शनैरस्खलितं बेश्म प्रविशेयुः ॥ १२ ॥ १३ ॥
For Private And Personal Use Only