________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३००
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
जां विधाय पूर्ण संवत्सरे नारायणबलिं कृत्वा सौवर्ण नागं दद्यात् गां च प्रत्यक्षाम् । ततः सर्वमौर्ध्वदेहिकं कुर्यात् ।
नारायणवलिस्वरूपं च वैष्णवेऽभिहितं यथा ।-'एकादशी समासाद्य शुक्लपक्षस्य वै तिथिम् । विष्णुं समर्चयेद्देवं यमं वैवस्वतं तथा ॥ दश पिण्डान्धृताभ्यक्तान्दर्भेषु मनुसंयुतान् । तिलमिश्रान्प्रदद्यादै संयतो दक्षिणामुखः ॥ विष्णुं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् । नामगोत्रग्रहं तत्र पुष्पैरभ्यर्चनं तथा ॥ धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् । निमन्त्रयेत विप्रान्दै पञ्च सप्त नवापि वा ॥ विद्यातपःसमृद्धान्वै कुलोत्पन्नान्समाहितान् । अपरेऽहनि संप्राप्ते मध्याह्ने समुपोषितः ॥ विष्णोरभ्यर्चनं कृत्वा विप्रास्तानुपवेशयेत् । उद. मुखान्यथाज्येष्टं पितृरूपमनुस्मरन् ॥ मनो निवेश्य विष्णौ वै सर्व कुर्यादतन्द्रितः । आवाहनादि यत्प्रोक्तं देवपूर्वं तदाचरेत् ॥ तृप्तान्ज्ञात्वा ततो विनांस्तृप्ति पृष्ट्वा यथाविधि । हविष्यव्यनेनैव तिलादिसहितेन च ॥ पञ्च पिण्डान्प्रदद्याच्च देवेरूपमनुस्मरन् । प्रथमं विष्णवे दद्याद्ब्रह्मणे च शिवाय च ॥ यमाय सानुचराय चतुर्थ पिण्डमुत्सृजेत् । मृतं संकीर्त्य मनसा गोत्रपूर्वमतः परम् । विष्णोर्नाम गृहीत्वैवं पञ्चमं पूर्ववक्षिपेत् ॥ विपानाचम्य विधिवदक्षिणाभिः समर्चयेत् । एक वृद्धतमं विप्रं हिरण्येन समर्चयेत् ॥ गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् । ततस्तिलाम्भो विप्रास्तु हस्तैर्दर्भसमन्वितैः ॥ क्षिपेयुर्गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च । हविर्गन्धतिलाम्भस्तु तस्मै दधुः समाहिताः ॥ मित्रभृत्यजनैः सार्धे पश्चाद्भुञ्जीत वाग्यतः ॥ एवं विष्णुमते स्थित्वा यो दद्यादात्मधातिने । समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥' सर्पदंशनिमित्तं सौव
नागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम्--'सुवर्णभारनिष्पन्न नागं कृत्वा तथैव गाम् । व्यासाय दत्त्वा विधिवत्पितुरानृण्यमामुयात् ॥' इति ॥ ६ ॥ एवमुदकदानं सापवादमभिधायानन्तरं किं कार्यमित्यत आह
कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् ।
स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ७ ॥ कृतमुदकदानं यैस्तान्कृतोदकान् स्नातान्सम्यगुदकादुत्तीर्णान्मृदुशाहले नवोगततृणचयावृतभूभागे सम्यस्थितान्पुत्रादीन्कुलवृद्धाः पुरातनैरितिहासैर्वक्ष्यमाणैरपवदेयुः शोकनिरसनसमथैर्वचोभिर्बोधयेयुः ॥ ७ ॥ शोकनिरसनसमर्थेतिहासस्वरूपमाह
मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् ।
करोति यः स संमूढो जलबुद्धदसंनिभे ॥ ८॥ मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मानुष्यं १ अर्चयेदेवदेवेशं क. २ दैवं रूपं ख. ३ सानुचाराय क. ङ. ४ विप्रेणाचम्य क.
For Private And Personal Use Only