________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकीर्णकप्रकरणम् २५] मिताक्षरासहिता ।
२८९ सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन'ग्रंकीर्णकेषु विज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥ पुरःप्रदानं संभेदैः प्रकृतीनां तथैव च । पाखण्डिनैगमश्रेणीगणधर्मविपर्ययाः । पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिग्रहविलोपश्व कोपश्चा. श्रमिणामपि ॥ वर्णसंकरदोषश्च तत्तिनियमस्तथा । न दृष्टं यच्च पूर्वेषु सर्व तत्स्याप्रकीर्णकम् ॥' इति ॥ प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणादिविषयास्ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् ॥ एवं च वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्याल्लक्षितं भवति ॥ २९४ ॥ तत्रापराधविशेषेण दण्डविशेपमाह
ऊंनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वा मुश्चतो दण्ड उत्तमः ॥ २९५ ॥ राजदत्तभूमेर्निबन्धस्य वा परिमाणान्यूनत्वमाधिक्यं वा प्रकाशयन् राजशासनं योऽभिलिखति यश्च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति तावुभावुत्तमसाहसं दण्डनीयौ ॥ २९५ ॥ प्रसङ्गान्नृपाश्रयव्यतिरिक्तव्यवहारविषयमपि दण्डमाह
अभक्ष्येण द्विजं दृष्यो दण्ड उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २९६ ॥ मूत्रपुरीपादिना अभक्ष्येण भक्ष्यानhण ब्राह्मणं दूष्यानपानादिमिश्रणेन स्व. रूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनरेवं दूपयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्याध दण्डयो भवतीति संबन्धः । लशुनायभक्ष्यदूषणे तु दोषतारतम्याद्दण्डतारतम्यमूहनीयम् ॥ २९६ ॥
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
व्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २९७ ॥ किंच । रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर्व्यवहारशीलो यः स्वर्णकारादिः । यश्च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दात्कूटरजतादिव्यवहारी च ते सर्वे प्रत्येकं नासाकर्णकरैस्त्रिभिरहैहीनाः कार्याः । चशब्दांच्यङ्गच्छेदेन समुच्चितमुत्तमसाहसं दण्डं दाप्याः । यत्पुनर्मनुनोक्तम् (९-२९२)-'सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ॥ प्रवतमानमन्याये छेदयेलवशः क्षुरैः ॥ 'इति तदेतद्देवब्राह्मणराजस्वर्णविषयम्२९७ १ र्णके पुनशैंया ख. २ भेदश्च घ. ३ न्यूनं वा घ. ४ द्रव्यरूपेण घ. ५ शब्दादङ्गच्छेदेन ख.
For Private And Personal Use Only