________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीसंग्रहप्रकरणम् २४] मिताक्षरासहिता ।
२८३
अथ स्त्रीसंग्रहणप्रकरणम् २४ स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम्-'त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्जने च परस्त्रियाः ॥ कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् । प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥ प्रलोभनं चानपानमध्यम साहसं स्मृतम् । सहासनं विविक्तेषु परस्परमुपाश्रयः ॥ केशाकेशिग्रहश्चैव सम्यक् संग्रहणं स्मृतम् ॥' स्त्रीपुंसयोमिथुनीभावः संग्रहणम् ॥ संग्रहणज्ञानपूर्वकत्वात्तत्कर्तुर्दण्डविधानं तज्ज्ञानोपायं तावदाह
शुमान्संग्रहणे ग्राह्यः केशाकेशि परस्त्रियाः। सद्यो वा कामजैश्विकैः प्रतिपत्तौ द्वयोस्तथा ॥ २८३ ॥ संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर्लिङ्गैात्वा ग्रहीतव्यः। परस्परं केशग्रहणपूर्विका क्रीडा केशाकेशि । 'तत्र तेनेदमिति सरूपे' इति बहुव्रीहौ सति'इच् कर्मव्यतिहारे' इति समासान्त इच्प्रत्ययः । अव्ययत्वाच्च लुप्ततृतीयाविभक्तिः । ततश्चायमर्थः । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररहदशनादिकृतव्रणः रागकृतैलिङ्गद्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तो ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २८३ ॥
नीवीस्तनपावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाष सहकासनमेव च ॥ २८४ ॥ किंच । यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्ठते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः। एतच्चाशयमानदोषपुरुषविषयम् । इतरस्य तु न दोषः। यथाह मनुः (८॥३५५)-'यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयाकिचिन्नहि तस्य व्यतिक्रमः ॥' इति । यः परस्त्रिया स्पृष्टः क्षमतेऽसावपि ग्राह्य इति तेनैवोक्तम् (१३५८)-'स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तथा । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥' इति । यश्च मयेयं विदग्धाऽसकृद्रमितेति श्लाघया भुजंगजनसमक्षं ख्यापयत्यसावपि ग्राह्य इति तेनैवोक्तम् । -'दर्पाहा यदि वा मोहाच्छ्राघया वा स्वयं वदेत् । पूर्व मयेयं भुनेति तच्च संग्रहणं स्मृतम् ॥' इति ॥ २८४ ॥ प्रतिषिद्धयोर्द्वयोः स्त्रीपुंसयोः पुनः सल्लापादिकरणे दण्डमाह
स्त्री निषेधे शतं दद्याद्विशतं तु दमं पुमान् ।
.१ संभाषा निर्जने घ. २ समुदाहृतम् ध. ३ मपाश्रयः घ. ४ स्त्री निषेधे शतं दण्ड्या द्विशतं नु दमः घुमान्' इति व्य. मयूखे.
या० २७
For Private And Personal Use Only