________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसप्रकरणम् २० ] मिताक्षरासहिता।
२६५
प्ररोहा अडरास्तद्वन्त्यः शाखाः प्ररोहिण्यः यश्छिन्नाः पुनरुताः प्रतिकाण्ड प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनस्तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस्तस्य छेदने समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तरोत्तरो दण्डो द्विगुणः। एतदुक्तं भवति । विंशतिपणश्चत्वारिंशत्पणोऽशीतिपण इत्येवं त्रयो दण्डा यथाक्रम शाखाच्छेदनादिष्वपराधेषु भवन्तीति । भप्ररोहिशाखिनामप्युपजीव्यवृक्षाणामाम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डाः अनुपजीव्यानरोहिशाखिषु पुनवृक्षेषु कल्प्याः ॥ २२७ ॥ वृक्षविशेष प्रत्याह
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २२८ ॥ चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद्दण्डाद्विगुणः । वितेश्रु च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २२८ ॥ गुल्मादीन्प्रत्याह
गुल्मगुच्छापलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २२९ ॥ गुल्मा अनतिदीर्घनिबिडलता मालत्यादयः। गुच्छा अवल्लीरूपाः असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरलप्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः। ओषध्यः फलपाकावसानाः शालिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः ॥ २२९ ॥
इति दण्डपारुष्यप्रकरणम् ।
माया
अथ साहसप्रकरणम् २० संप्रति साहसं नाम विवादपदं व्याचिख्यासुस्तल्लक्षणं तावदाह
सामान्यद्रव्यप्रसभहरणात्साहसं स्मृतम् । सामान्यस्य साधारणस्य यथेष्टं विनियोगानहत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः। प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणादिति यावत् ॥ एतदुक्तं भवति । राजदण्डं जनक्रोशं चोल्लङ्घय राजपुरुषेतरजनसमक्षं यत्किचिन्मारणहरणपरदारप्रधर्षणादिकं क्रियते तत्सर्वं साहस
१ पणाद्दण्डादारभ्य घ. २ वृक्षेऽथ विश्रुते ख. ३ शिखायायिन्यः इति पाठः. ४ यथेष्टविनियोगा ग. घ. ५ त्वाद्विशेषेण ग.
For Private And Personal Use Only