________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वामिविक्रयप्र० ११ ] मिताक्षरासहिता।
२४१
तीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम्' इति गौतममरणात् । एतच्च परिगृहीतविषयम् । अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहादेव खत्वसिद्धेः । यथा तेनैवोक्तम्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इति । यत्पुनरुक्तम्-'तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृह्णानो हस्तच्छेदनमर्हति ॥' इति, तविजव्यतिरिक्तविषयमनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ १६६ ॥ इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते
धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य सान्नगरस्य चतुःशतम् ॥ १६७ ॥ ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितं परिणाहः । सर्वतोदिशेमनुप्तसस्य कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं परिणाहः । नगरस्य .. बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितमन्तरं कार्यम् ॥ १६७ ॥
इति स्वामिपालविवादप्रकरणम् ।
अथावामिविक्रयप्रकरणम् ११ संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तस्य च लक्षणं नारदेनोक्तम्-'निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयते समक्षं यत्स ज्ञेयोऽस्वामिविक्रयः ॥' इति, तत्र किमित्याह
खं लभेतान्यविक्रीतं ऋतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ १६८ ॥ स्वमात्मसंबन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीत यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयोरुपलक्षणार्थम् । अस्वामिविक्रीतत्वेन तुल्यत्वात् । अतएवोक्तम्-'अस्वामिविक्रय दानमाधिं च विनिवर्तयेत्' इति । केतुः पुनरप्रकाशिते गोपिते केंय्ये दोषो भवति । तथा हीनात्तत्तद्रव्यागमोपायहीनाद्रहसि चैकान्ते संभाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो राज्यादौ कृतस्तत्र च क्रेता तस्करो भवति । तस्करवद्दण्डादिभाग्भवतीत्यर्थः । यथोक्तम्-'द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । प्रकाशे क्रयतः शुद्धिः केतुः स्तेयं रहःक्रयात् ॥' इति ॥ १६८ ॥
१ दिक्ष्वनुप्तसस्यं घ. २ परीणाहः ख. ३ अस्वामिक्रीन ख. ४ क्रये घ.
For Private And Personal Use Only