________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः निर्णेतृत्वम् । यथाह कात्यायन:-'स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तसक्तदोषे तु तत्संसकाः प्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥' इति । सामन्ताद्यभावे मौलादयो ग्राह्याः । 'तेषामभावे सामन्तमौलवृद्धोद्धृतादयः ॥ स्थावरे पप्रकारेऽपि कार्या नात्र विचारणा ॥' इति कात्यायनेन क्रमविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति । 'सामन्ताः साधनं पूर्व निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः ॥' इति स्मरणात् ॥ तेच साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः । (मनुः८।२५६)-'शिरोमिस्ते गृहीत्वोवर्वी स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समंजसम् ॥' इति स्मरणात् । नयेयुरिति बहुवचनं द्वयोनिरासाथै नैकस्य । 'एकश्चेदुन्नयेत्सीमां सोपवासः समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय मूर्धनि ॥' इति नारदेनैकस्याभ्यनुज्ञानात् ॥ योऽयं -'नैकः समुन्न येत्सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥' इत्येकस्य निषेधः स उभयानुमतधर्मविद्ध्यतिरिक्तविषय इत्यविरोधः ॥ स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः-'निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु । तत्प्रदेशानुमानाच्च प्रमाणा. भोगदर्शनात् ॥' इति । निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानादुत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षविप्रतिपन्नाया असा. तकालोपलेक्षितभुक्तेर्वा निश्चिनुयुः ॥ बृहस्पतिना चात्र विशेषो दर्शितः'आगमं च प्रमाणं च भोगकालं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥' इति ॥ एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः (८२५४)- 'ग्रामेयककुलानां तु समक्षं सीन्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥' इति । तेच पृष्टाः साक्ष्यादयः ऐकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः । तैर्निर्णीतां सीमी तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थ पन्ने समारोपयेत् । उक्तंच मनुना ( ८१२६१)-'ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् । निबन्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥ इति ॥ एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्गमणदिनादारभ्य यावत्रिपक्षं राजदैविकव्यसनाव्यसनं चेन्नोत्पद्यते तदा तत्प्रदर्शनात्सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायनेनोक्तः–'सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च । त्रिपक्षपक्षसप्ताहं दैवराजिकमिष्यते ॥' इति ॥ १५२ ॥
-..-1053IHITNIOS
...
..
LanvermaANDUSTE
R
NEPAL
a niasirain..
१ कुर्वीत घ. २ दोषेषु ग. ३ क्रमाभिधानात् घ. ४ पलक्षितैर्भुक्तेर्वा घ. ५ साक्षिणः सामन्तादयः घ. ६ सीमानं ख.
Mastisewithlaantereampaith
For Private And Personal Use Only