________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
याज्ञवल्क्यस्मृतिः
[व्यवहाराध्यायः
अथ सीमाविवादप्रकरणम् ९ अधुना सीमाविवाद निर्णय उच्यते
सीनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृपाणां ये सर्वे च वनगोचराः ॥ १५० ॥ नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः।।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैरुपलक्षिताम् ॥ १५१॥ ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्रो विवादे तथैकग्रामान्तर्वतिक्षेत्रमर्यादावि. वादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चि. ह्नितां सीमां नयेयुर्निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चल. क्षणा । तदुक्तं नारदेन-ध्वजिनी मत्स्यिनी चैव नैधानी भयवर्जिता । राजशासननीता च सीमा पञ्चविधा स्मृता ॥' इति ॥ ध्वजिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुपाङ्गारादिमती, तेषां नि. खातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनि. मिता । राजशासननीता ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां घोढा विवादः संभवति । यथाह कात्यायन:-'आधिक्यं न्यूनता चांशे अस्तिनास्तित्वमेव च । अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥' इति ॥ तथाहि । ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्तीति केनचिदके पञ्चनिवतेनैव नाधिकेत्याधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्वविवादः संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते इत्युक्तेन संतता चिरंतन्येव मे भुक्तिरित्यभोगमुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्य
र्थाभ्यां सीमाया अपि निर्णीयमानत्वात्सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद्भवाः सामन्ताः । चतसृषु दिक्ष्वनन्तरग्रामादयस्ते च प्रतिसीमं व्यवस्थि. ताः।-'ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि ॥' इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते। ग्रामः पलायित इति यथा। सामन्तग्रहणं च तत्संसक्ताधुपलक्षणार्थम् । उक्तंच कात्यायनेन-'संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोतराः । संसक्तसक्तसंसक्ताः पैनकाराः प्रकीर्तिताः ॥' इति ॥ स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्धृतयोर्ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्-'निष्पा
१ कृपाणाश्च ग. २ अनन्तरा ग्रामादयः. ३ पद्माकाराः ग.
For Private And Personal Use Only