________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः।
w
w
w
विषयाः पृष्ठं | विषयाः
पृष्ठं पश्वभिद्रोहे दण्डः ... ... २६४ स्वदेशपण्यविषये लाभनिर्णयः २७० लिङ्गच्छेदने दण्डः ...
परदेशपण्यविषयेऽनिरूपणप्रकारः २७१ महापशुविषये दण्डः
विक्रीयासंप्रदानप्रकरणम् २१ स्थावराभिद्रोहे दण्डः ... २६४ विक्रीयासंप्रदानस्वरूपम् ... २७१ वृक्षविशेषच्छेदने दण्डः
तस्य द्वैविध्यम् ... ... २७१ गुल्मादीनां छेदने दण्डः ... २६५ विक्रीयासंप्रयच्छतो दण्डः ... २७१
साहसप्रकरणम् अर्घहानिविषये निर्णयः ... साहसलक्षणम्
राजदैवोपघातेन पण्यदोषे ... साहसस्य त्रैविध्यम्...
एकत्र विक्रीयान्यत्र विक्रये ... २७२ प्रथमसाहसम् ... ... २६६ निर्दोष दर्शयित्वा सदोषदाने ... २७२ मध्यमसाहसम् ...
तदुभयसाधारणधर्माः .... २७३ उत्तमसाहसम् ...
अनुशयकालावधिः ... ... २७३ परद्रव्यापहरणरूपे साहसे दण्डः ।
संभूयसमुत्थानप्रकरणम् २२ साहसस्य प्रयोजयितुर्दण्डः ...
संभूयसमुत्थानविषये लाभालाभौ २७३ साहसिक विशेष प्रति दण्डः ... भ्रातृभार्याताडने दण्डः
प्रतिषिद्धादिविषये निर्णयः ... २७३ ... २६७
राजनिरूपिताधं राजभागः ... २७३ संदिष्टस्याप्रदातुर्दण्डः ...
व्यासिद्धादिविषये निर्णयः ... २७४ समुद्रगृहभेदकृदादीनां दण्डः ...
शुल्कवञ्चनार्थ पण्यपरिमाणनिह्नवे खच्छन्दविधवागाम्यादीनां दण्डः
दण्डः अयुक्तशपथकरणे दण्डः ... २६७
तरिकस्य शुल्कविषये ... २७४ पुंस्त्वप्रतिघातने दण्डः ... २६७
देशान्तरमृतवणिग्धननिर्णयः ... २७५ दासीगर्भविनाशने दण्डः ... पितापुत्रादीनामन्योन्यत्यागे दण्डः २६७
वणिग्धर्मस्य ऋत्विगादिष्वतिदेशः २७५ नेजकस्य दण्डः ... ... २६७
स्तेयप्रकरणम् २३ पितापुत्र विरोधे साक्षिणां दण्डः २६८ स्तेयलक्षणम् ... ... २७६ तुलानाणककूटकरणे दण्डः ... २६८ स्तेयग्रहणस्य ज्ञानोपायाः ... २७६ नाणकपरीक्षक विषये दण्डः ... २६८ लोप्नपरीक्षणम् ... ... २७६ चिकित्सक विषये दण्डः ... २६८ | शङ्कया ग्राह्यविषये ... ... २७७ अवध्यबन्धनादौ दण्डः ... २६९ चौर्यशङ्कया गृहीतविषये निर्णयः २७७ कूटतुलापहारे दण्डः ... २६९ चौरे दण्डः ... ... २७७ भेषजादावसारद्रव्यमिश्रणे दण्डः २६९ चौरविशेषेऽपवादः . ... २७८ अजातौ जातिकरणे दण्डः ... २६९ श्वपदाकारमङ्कनम् ... ... २७८ समुद्रभाण्डव्यत्यासकरणे दण्डः... २६९ प्रायश्चित्तं कुर्वतो नाङ्कनम् ... २७८ वणिजां अर्घह्रासवृद्धिकरणे दण्डः २७० चौरादर्शनेऽपहृतद्रव्यप्राप्युपायाः २७९ अर्घकरणे विशेषः ... ... २७० | अपराधविशेषेण दण्ड विशेषः ... २७९
w w w w w w w w Trurrr ur ur 2 2 222222
w ur w
For Private And Personal Use Only