________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमणी ।
کب
کر،
विषयाः
विषयाः
पृष्ठं बलाहासीकृत विषये ... २४९ वाक्पारुष्यप्रकरणम् १८ दासमोक्षविषये
वाक्पारुष्यलक्षणम् ... २५७ प्रवज्यावसितस्य मोक्षविषये ....
तस्य त्रैविध्यम् ... ... २५७ वर्णापेक्षया दास्यव्यवस्था ...
निष्ठुराकोशे सवर्णविषये दण्डः २५७ अन्तेवासिधर्माः ... ... अश्लीलाक्षेपे दण्डः ... ... २५८ संविद्यतिक्रमप्रकरणम् १५
विषमगुणदण्डः ... ... २५८
परस्पराक्षेपे दण्डः ... ... संविधतिक्रमलक्षणम् ... धर्मरक्षणाय ब्राह्मणस्थापना ... २५१
प्रतिलोमानुलोमाक्षेपे दण्डः नियुक्तकर्तव्यकर्म ... ...
| निष्ठुराक्षेपे दण्डः ... ... २५९
अशक्तविषये ... ... २५९ तदतिक्रमादौ दण्डः ... २५१
| तीव्राक्रोशे दण्डः ... ... २६० गणिषु राज्ञो वर्तनप्रकारः ...
विद्यादीनां क्षेपे ... समूहदत्तापहारिणो दण्डः ... २५२ कार्यचिन्तकलक्षणम्
दण्डपारुष्यप्रकरणम् १९ विद्यधर्मस्य श्रेण्यादिष्वतिदेशः २५३
| दण्डपारुष्यस्य प्रकरणम् वेतनादानप्रकरणम् १६ तस्य त्रैविध्यम्
| तत्र पञ्चविधयः ... वेतनादानस्वरूपम् ... ... २५३
... २६१ गृहीतवेतनविषये ... ... २५३
दण्डप्रणयनार्थं तत्स्वरूपसंदेहे भृतिमपरिच्छिद्य कर्मकारयितुर्दण्डः २५३
निर्णयहेतुः ... ... २६१ अनाज्ञप्तकारि विषये ... २५४
साधनविशेषेण दण्डविशेषः ... २६१ भृतिदानप्रकारः
पुरीषादिस्पर्शे दण्डः ... २६१
प्रातिलोम्यापराधे दण्डः ... २६२ आयुधीयभारवाहकविषये ... त्याजकविषये ... ... २५५
सजातीयविषये हस्तपादे उद्गणे । अपगतव्याधिविषये ... २५५
दण्डः ...
___... २६२
केशादिलुश्चने दण्डः ... द्यूतसमाह्वयप्रकरणम् १७
काष्टादिभिस्ताडने दण्डः द्यूतसमायस्वरूपम् ... २५५ लोहितदर्शने दण्डः... ... २६२ द्यूतसभाधिकारिणो वृत्तिः ... २५५ | करपादादित्रोटने दण्डः ... २६३ क्लप्तवृत्तेः सभिकस्य कर्तव्यम् ... २५६ चेष्टादिरोधने दण्डः __... २६३ सभिकेनादत्ते राज्ञा दापनम् ... २५६ कन्धरादिभङ्गे दण्डः ... २६३ जयपराजयविप्रतिपत्तौ निर्णयो- बहुभिरेकस्याङ्गभङ्गादिकरणे दण्डः २६३
| व्रणरोपणादौ औषधार्थ पश्यार्थ द्यूतं निषेद्धं दण्डः ... ... २५६ च व्ययदानम् ... ... २६४ कूटाक्षदेविनिर्वासने विशेषः ... २५६ बहिरङ्गार्थनाशे दण्डः ... २६४ समाह्वये द्यूतधर्मातिदेशः ... २५७ | दुःखोत्पादादिद्रव्यप्रक्षेपे दण्डः २६४
पायः
२५६
For Private And Personal Use Only