________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता।
मण्डलान्तरम् । भष्टामिमण्डलैरेवमालानां शतद्वयम् । चत्वारिंशसमविक भूमेरगुलमानतः ॥' इति । अयमर्थः अवस्थानमण्डलाषोडशाङ्गुलान्मकलान्तरमन्यन्मण्डलम् । द्वितीयाचेकमेकं द्वात्रिंशदगुलं सान्तरालं तदेवमवस्थाममण्डलं षोडशाकुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदगुलानि । एवमद्यनिर्मण्डलेश्चत्वारिंदशधिकं शतद्वयं भूमेरङ्गुलमानतोऽहुलमा. नमिति सम्बनिनक्तिकससिः । असिस्तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय होशिशुलप्रमाणानां सप्तामा सान्तरालमण्डलमूभागानामेकमेकं भूभागं द्विधा विभज्यान्तरालभूभागाषोडशाङ्गुलप्रमाणान्विहाय मण्डलभूभागेषु षोड. शाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । यथा तेनैवोक्तम्-'मण्डलस्य प्रमाणं तु कुर्यात्तत्पदसंमितम्' इति । यत्तु पितामहेनो. तम्-'कारयेन्मण्डलान्यष्टौ पुरस्तात्रवमं तथा । भाग्नेयं मण्डलं चायं द्वितीय बासगं स्मृतम् ॥ तृतीय वायुदेवत्यं चतुर्थ यमदैवतम् । पशम विन्दैवयं पई कौबेरमुच्यते । सहमं सोमदैवत्यं सावित्रं त्वष्टमं तथा । नवमं सर्वदैवत्यमिति दिव्यविदो विदुः ॥ द्वात्रिंशदडलं प्रादुर्मण्डलामण्डलान्तरम् । अष्टाभिर्मण्डलैरेवमलानां शतद्वयम् ॥ षट्पञ्चाशत्समधिकं भूमेस्तु परिकल्पना । कर्तुः पदसमं कार्य मण्डलं तु प्रमाणतः ॥ मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः।' इति ।-'तत्रै नवमं सर्वदैवत्यमपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर्मण्ड. लैरष्टाभिश्चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैरङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सौव मण्डलानि । यतः प्रथमे तिष्ठति. नवमे क्षिपतीति न बिरुध्यते। अङ्गलप्रमाणं च-'तिर्यग्यवोदराण्यष्टावूवा का बीहपनयः । प्रमाणमझुलस्यो विसस्तिहादेशाला । हस्तो वितरितहिवयं दण्डो हस्तचतुष्टयम् । तत्सहस्त्रद्वयं क्रोशो योजनं तश्चतुष्टयम् ॥' इति बोडव्यम् ॥ १०६॥ सप्त मण्डलानि गत्वा किं कर्तव्यमित्यत माह
मुक्खाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् । __ अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽमिततमकःपिण्डं वक्त्वा नीहीकराम्बा मर्दयित्वाऽदग्धहस्तश्वेच्छुद्धिमामुयात् । दन्बहखश्चदशुद्ध इत्यर्थसिद्धम् । यस्तु, . संत्रासात्प्रस्खलन्हस्ताभ्यामन्यत्र दह्यते तथाप्यशुद्धो न भवति । यथाह कात्यायन:-'प्रस्खलबमिशस्तश्चेत्स्थानादन्यत्र दाते । अदग्धं तं विदुर्देवा. स्तस्य भूयोऽपि दापयेत् ॥' इति ॥
अन्तरा पतिते पिण्डे संदेहे वा पुनहरेत् ॥ १०७ ॥ यदा गच्छतोऽन्तराष्टममण्डलादागेव पिण्डः पतति दग्धादग्धत्वे वा
१ द्वादशाङ्गुलप्रमाणानां घ. २ तनवमं ख. ग. ३ द्वादशाङ्गुलः ख. ४ कराभ्यां ब्रीहीन ख.
For Private And Personal Use Only