________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः मीति । प्रातिभाव्यं विधीयत इति प्रत्येकं संबंध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिचारे च दाप्यौ राज्ञा प्रस्तुतं धनमुत्तमर्णस्य । इतरस्य दानप्रतिभुवःसुता अपि दाप्याः॥ वितैथ इत्येव शाठ्येन निर्धनत्वेन वाऽधमणेऽप्रतिकुर्वति इतरस्य सुता अपीति वदता पूर्वयोः सुता न दाप्या इत्युक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ ५३ ॥ एतदेव स्पष्टीकर्तुमाह
दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥५४ ॥ पदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूदिवं गतस्तदा तयोः पुत्राः प्रातिभाज्यायातं पैतृकमृणं न दधुः । यस्तु दानाय स्थितः प्रतिभूदिवं गतस्तस्य पुत्रा दधुन पौत्राः । ते च मूलमेव दथुन वृद्धिम् । --'ऋणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः । समं दद्यात्तत्सुतौ तु न दाप्याविति निश्चयः ॥' इति व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमणं सममेव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रप्रपौत्रौ च प्रातिभाव्यायातं अप्रातिभाव्यं च ऋणं यथाक्रममगृहीतधनौ न दाप्याविति । यदपि स्मरणम्-'खादको वित्तहीनः स्याल्लमको वित्तवान्यदि । मूलं तस्य भवेद्देयं न वृद्धि दातुमर्हति ॥' इति । तदपि लग्नकः प्रतिभूः । खादकोऽधमणः । लग्नको यदि वित्तवान्मृतस्तदा तस्य पुत्रेण मूलमेव दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्र. तिभूर्वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर्जातस्तत्र तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृणं दधुरेव । यथाह कात्यायन:-'गृहीत्वा बन्धक यत्र दर्शनेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्माद्दाप्यः स्यात्तदृणं सुतः ॥' इति । दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ ५४॥ यस्मिन्ननेकप्रतिभूसंभवस्तत्र कथं दाप्यस्तत्राह
बहवः स्युर्यदि खांशैर्दधुः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ ५५ ॥ यद्येकस्मिन्प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस्तदर्ण संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तमाश्रिता एक. च्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस्तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च ते वेकच्छायाश्रितेषु प्रति.
१ संबन्धः ख. २ वितथेऽन्यथाभावे. ३ दानप्रतिभुवः. ४ दर्शनप्रत्ययप्रतिभुवोः. ५ दिष्टं गतःघ. ६ प्रपौत्रपौत्रौ च. घ. ७ दातव्यमित्याह ख. ८ दाने प्रतिभुवः घ. ९ तथैकच्छाया ख.
For Private And Personal Use Only