________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
इत्यत आह-व्यवहारत इति । व्यवहारादृद्धव्यवहारादन्वयध्यतिरेकलक्षणादवगम्यते । अतश्व प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विषयव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥ एवं सर्वत्र प्रसङ्गेऽपवादमाह
अर्थशास्त्रात्तु बलद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥ __ 'धर्मशास्त्रानुसारेणे'त्यनेनैवोशनसाद्यर्थशास्त्रस्य निरस्तत्वात् धर्मशास्त्रान्तगैतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योविरोधे अर्थशास्त्राद्धर्मशास्त्रं बलवदिति स्थितिर्मर्यादा । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः। धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयोविरोधेऽर्थशास्त्रस्य बाध एव, न विषयव्यवस्था नापि विकल्पः । किमत्रोदाहरणम् । न तावत्-'गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्युमृच्छति ॥' (मनुः ८।३५०।५१)तथा-'आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्याद्यर्थशास्त्रम् । --'इयं विशुद्धिरुदिता प्रमाप्यांकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' (मनुः १११८९)इत्यादि धर्मशास्त्रं तयोर्विरोधे धर्मशास्त्रं बलवदिति युक्तम् ॥ 'अनयोरेकविषयत्वासंभवेन विरोधाभावान बलाबलचिन्तावतरति । तथाहि
द्विजातिभिह्यं धर्मो यत्रोपरुध्यते' (मनुः ८।३४८) इत्युपक्रम्य-'आ
परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च नन्धर्मेण न दण्डभानुः ८३३४९) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे मनमोबाणहिंसायांच-'आततायिनमकूटशस्त्रेण नन् दण्डभाक्' इत्युक्त्वा
वावमुच्यते 'गुरुं वा बालवृद्धौ वेत्यादि । गुर्वादीनत्यन्तावध्यानाप्याततायिनो हन्यक्किमुतान्यानिति । वाशब्दश्रवणादपि वेदान्तगमित्यत्रापिशब्दश्रवणान गुर्वादीने वध्यत्वप्रतीतिः ।-'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्दवचनाच्च ।-'आचार्य च प्रवक्तारं मातरं पितरं
१ औशनसादि केवलं नीतिशास्त्र. २ एकविषययोर्विरुद्धार्थयोर्हि स्मृत्योमिथो विरोधो नतु भिन्न विषययोरविरुद्धार्थयो । सो च विरोधे प्रबलदुर्बलभावचिन्ता । एवंच पूर्वमेव धर्मशास्त्रानुसारेणैव व्यवहारानुदर्शनस्य रहितत्वादोशनसादिनीतिशास्त्रस्य न व्यवहारविषये प्रवृत्तिरत एकविषयत्वाभावादर्थशास्त्रर्धशास्त्रयोः सुतरां विरोधाभावादनयोः प्रबलदुः बलभावचिन्तनमेव तावदयुक्तमिति शङ्काशयः. ३ मन्वादिरूपैककर्तृनिष्पन्नत्वेन. ४ आ. चाराध्यायस्यादौ. ५ अन्योक्तमुदाहरणमनूद्य खव्यति-न तावदित्यादि युक्तमित्यन्तेन । न तावदुदाहरणं युक्तमिति व्यवहितेनान्वयः. ६ से मन्युरेव प्रकाशमप्रकाशं वा तं मन्यु हिनस्तीत्यर्थः. प्रकाशं वाऽप्रकाशं वा क. ७ वेदतपारगम्. पाठः. ८ अकामतो ब्राह्मणं हिंसित्वा स्थितस्य. ९ न दुष्यति क.
For Private And Personal Use Only