________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लसंयोजना-संबद्धाक्षरप्रथन-मूलव्याख्याविसंवादादिजन्मानोऽर्थानवबोधेन तिरस्कारावहाः प्रमादा बहवोऽस्मिन्प्रन्थे सन्त्येव । अतस्तन्मार्जनपूर्व सम्यक्परिशोध्याङ्कनीयोयं महानिबन्धो भूयादखिललोकोपकारक इति बहुभिगीर्वाणवाङ्मयपरायणैधमैकधुरीणैवैदिकगृहस्थोभयसरणिभिः श्रेष्ठिवरश्रीमत् तुकाराम जावजीसविधे निरपेक्षबुद्ध्या सूचितं तैराहत्य परिशोधने नियोजितेन मया सूक्ष्मैषिकया यथामिति परिष्कृतोऽयं प्रन्थ इति सुधियो विदांकुर्वन्तु । एतच्छोधने संगृहीतहस्तलिखितप्राचीनादर्शपुस्तकानीत्थम्
१ वे. शा. सं. बाळशास्त्री पुराणिक नागांव इत्येत्तैर्दत्तमेकं भिन्न पाठान्तरप्रचुरं प्रायः शुद्धम् ।
२ वे. शा सं. नीलकंठशास्त्री ( नानाशास्त्री) देवस्थळी सावंतवाडी इत्येत्तैर्दत्तं पाहू सामान्यतः शुद्धम् ।
३ वे. रा. रा. मोरेश्वरभट्ट खरे मालवण इत्येत्तैर्दत्तं व्यवहाराध्यायरहितम् । ४ रा. रा. जनार्दन महादेव गुर्जर मुंबई इत्येतैमुद्रितं च ।।
एतेषां संकलनेन यावन्मनीषं पाठान्तरादिसंयोजनेनच संस्कृतमिदं पुस्तकम् । व्यवहाराध्याये दुरूहत्वमार्जनाय बालंभट्टीव्याख्याधारेण टिप्पणमप्ययोजि'। सर्वेषां शीघ्रोपस्थित्यै याज्ञवल्क्यस्मृतिस्थपद्यानां मातृकाक्रमकोशोप्यन्ते योजितः । अत्र विद्वद्वरपण्डित जीवरामशास्त्रिभिः क्वचन साधकसूचनादिभिस्तथा शोधनकाले वे. शा. सं. महादेवशास्त्री बाके इत्येतैश्च बहूपकृतं तन्नामनिर्देशाहतेऽन्यन्न साधनमुत्ततु मन्ये । एवं दुरूहविषयसंस्करणसाहसमुररीकृत्यायासबाहुल्येन यथामति शोधितेऽप्यस्मिन्महति ग्रन्थे मानुषशेमुषीसुलभमव्युत्पत्त्यनवधानहक्कापलाक्षरयोजकादिनियतं स्खलितं द. यालवो महाशयाः शोधयेयुरहमपि पुनर्मुद्रणावसरे शोधयेयेति विज्ञापयति
विद्वदेकान्तवशंवदः पणशीकरोपाह्वो
वासुदेवशर्मा।
For Private And Personal Use Only