________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८८
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, आशीर्लिङ्)
कुत्सयिषीष्ट कुत्सयिषीयास्ताम् कुत्सयिषीरन् कत्सयिषीष्ठाःकत्सयिषीयास्थाम कत्सयिषीध्वम
कुत्सयिषीय कुत्सयिषीवहि कुत्सयिषीमहि कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लुङ्)
अचुकुत्सत अचुकुत्सेताम् अचुकुत्सन्त अचुकुत्सथाः अचुकुत्सेथाम अचुकत्सध्वम
अचुकुत्से अचुकुत्सावहि अचुकुत्सामहि कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लुङ्)
अकुत्सयिष्यत अकुत्सयिष्येताम् । अकुत्सयिष्यन्त अकुत्सयिष्यथाः अकुत्सयिष्येथाम् । अकुत्सयिष्यध्वम्
अकुत्सयिष्ये अकुत्सयिष्यावहि ___अकुत्सयिष्यामहि कृती (छेदने, तुदादिगण, परस्मै, लट्) कृन्तति कन्ततः
कृन्तन्ति कृन्तसि
कृन्तथ कृन्तामि कृन्तावः
कृन्तामः कृती (छेदने, तुदादिगण, परस्मै, लोट्) कृन्ततु कृन्तताम्
कृन्तन्तु कृन्त कृन्ततम्
कृन्तत कृन्तानि कृन्ताव
कृन्ताम कृती (छेदने, तुदादिगण, परस्मै, लङ्) अन्तत
अकृन्तताम् अकृन्तन् अकृन्तः अकृन्ततम्
अकृन्तत अकृन्तम् अकृन्ताव
अकन्ताम कृती (छेदने, तुदादिगण, परस्मै, विधिलिङ्) कृन्तेत् कन्तताम
कृन्तेयुः कृन्तेः कृन्तेतम्
कृन्तेत कृन्तेयम् कुन्तेव
कृन्तेम
कृन्तथ:
For Private and Personal Use Only