SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली कृती (छेदने, तुदादिगण, परस्मै, लिट्) चकर्त चकर्तिथ चकर्त चकृततुः चकृतथुः चकृतिव कृती ( छेदने, तुदादिगण, परस्मै, लुट् ) कर्तिता कर्तिता कर्तितास्मि कृती ( छेदने, तुदादिगण, परस्मै, लृट्) कर्तिष्यति कर्तिष्यसि कर्तिष्यामि कृती (छेदने, तुदादिगण, परस्मै, आशीर्लिङ्) कर्तितारौ कर्तितास्थः कर्तितास्वः कथयति कथयसि कथयामि कर्तिष्यतः कर्तिष्यथः कर्तिष्यावः कृत्यात् कृत्याः कृत्यासम् कृती ( छेदने, तुदादिगण, परस्मै, लुङ्) कृत्यास्ताम् कृत्यास्तम् कृत्यास्व अकर्तीत् अकर्ती: अकर्तिषम् कृती ( छेदने, तुदादिगण, परस्मै, लुङ्) अकर्तिष्टाम् अकर्तिष्टम् अकर्तिष्व अकर्तिष्यत् अकर्तिष्यः अकर्तिष्यम् कथ ( वाक्यप्रबन्धे, चुरादिगण, परस्मै, लट्) अकर्तिष्यताम अकर्तिष्यतम् अकर्तिष्याव कथयतः कथयथः कथयावः Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only चकृतुः चकृत चकृतिम कर्तितारः कर्तितास्थ कर्तितास्मः कर्तिष्यन्ति कर्तिष्यथ कर्तिष्यामः कृत्यासुः कृत्यास्त कृत्यास्म अकर्तिषुः अकर्तिष्ट अकर्तिष्म अकर्तिष्यन् अकर्तिष्यत अकर्तिष्याम कथयन्ति कथयथ कथयामः ८९
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy