________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संगणक - जनित व्यावहारिक संस्कृत - धातु-रूपावली
कृती (छेदने, तुदादिगण, परस्मै, लिट्)
चकर्त
चकर्तिथ चकर्त
चकृततुः
चकृतथुः चकृतिव
कृती ( छेदने, तुदादिगण, परस्मै, लुट् )
कर्तिता
कर्तिता कर्तितास्मि
कृती ( छेदने, तुदादिगण, परस्मै, लृट्)
कर्तिष्यति
कर्तिष्यसि
कर्तिष्यामि
कृती (छेदने, तुदादिगण, परस्मै, आशीर्लिङ्)
कर्तितारौ
कर्तितास्थः
कर्तितास्वः
कथयति
कथयसि कथयामि
कर्तिष्यतः
कर्तिष्यथः
कर्तिष्यावः
कृत्यात्
कृत्याः
कृत्यासम्
कृती ( छेदने, तुदादिगण, परस्मै, लुङ्)
कृत्यास्ताम्
कृत्यास्तम्
कृत्यास्व
अकर्तीत् अकर्ती: अकर्तिषम्
कृती ( छेदने, तुदादिगण, परस्मै, लुङ्)
अकर्तिष्टाम् अकर्तिष्टम् अकर्तिष्व
अकर्तिष्यत् अकर्तिष्यः अकर्तिष्यम्
कथ ( वाक्यप्रबन्धे, चुरादिगण, परस्मै, लट्)
अकर्तिष्यताम
अकर्तिष्यतम् अकर्तिष्याव
कथयतः
कथयथः
कथयावः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
चकृतुः
चकृत
चकृतिम
कर्तितारः
कर्तितास्थ
कर्तितास्मः
कर्तिष्यन्ति
कर्तिष्यथ
कर्तिष्यामः
कृत्यासुः कृत्यास्त
कृत्यास्म
अकर्तिषुः अकर्तिष्ट
अकर्तिष्म
अकर्तिष्यन् अकर्तिष्यत
अकर्तिष्याम
कथयन्ति
कथयथ
कथयामः
८९