________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९०
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लोट) कथयतु
कथयताम् कथयन्तु कथय कथयतम्
कथयत कथयानि कथयाव
कथयाम कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लङ्)
अकथयत् अकथयताम् अकथयन् अकथयः
अकथयतम् अकथयत अकथयम् अकथयाव
अकथयाम कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, विधिलिङ्)
कथयेत् कथयेताम् कथयेयुः कथयेः
कथयेतम् कथयेत कथयेयम् कथयेव
कथयेम कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लिट्)
कथयाञ्चकार कथयाञ्चक्रतुः कथयाञ्चक्रुः कथयाञ्चकर्थ कथयाञ्चक्रथुः कथयाञ्चक्र
कथयाञ्चकार कथयाञ्चकृव कथयाञ्चकृम कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लुट्)
कथयिता कथयितारौ कथयितारः कथयितासि कथयितास्थः कथयितास्थ
कथयितास्मि कथयितास्वः कथयितास्मः कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, लट्) कथयिष्यति
कथयिष्यतः कथयिष्यन्ति कथयिष्यसि कथयिष्यथः कथयिष्यथ
कथयिष्यामि कथयिष्यावः कथयिष्यामः कथ (वाक्यप्रबन्धे, चुरादिगण, परस्मै, आशीर्लिङ्) कथ्यात् कथ्यास्ताम्
कथ्यासुः कथ्याः कथ्यास्तम्
कथ्यास्त कथ्यासम् कथ्यास्व
कथ्यास्म
For Private and Personal Use Only