________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८७
समावह
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लट्) कुत्सयते कुत्सयेते
कुत्सयन्ते कुत्सयसे कुत्सयेथे
कुत्सयध्वे कुत्सये
कुत्सयावहे कुत्सयामहे कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लोट्)
कुत्सयताम् कुत्सयेताम् कुत्सयन्ताम् कुत्सयस्व कुत्सयेथाम् कुत्सयध्वम्
कुत्सयै कुत्सयावहै कुत्सयामहै कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लङ्)
अकुत्सयत अकुत्सयेताम् अकुत्सयन्त अकुत्सयथाः अकुत्सयेथाम् अकुत्सयध्वम् अकुत्सये अकुत्सयावहि
अकुत्सयामहि कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, विधिलिङ्)
कुत्सयेत कुत्सयेयाताम् कुत्सयेरन् कुत्सयेथाः कुत्सयेयाथाम् कुत्सयेध्वम् कुत्सयेय
कुत्सयेवहि कुत्सयेमहि कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लिट)
कुत्सयाञ्चक्रे कुत्सयाञ्चक्राते कुत्सयाञ्चक्रिरे कुत्सयाञ्चकृषे कुत्सयाञ्चक्राथे कुत्सयाञ्चकृढ्वे
कुत्सयाञ्चके कुत्सयाञ्चकृवहे कुत्सयाञ्चकृमहेकुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लुट) कुत्सयिता कुत्सयितारौ
कुत्सयितारः कत्सयितासेकत्सयितासाथे कुत्सयिताध्वे
कुत्सयिताहे कुत्सयितास्वहे कुत्सयितास्महे कुत्स (अवक्षेपणे, चुरादिगण, आत्मने, लट्) कुत्सयिष्यते कुत्सयिष्येते
कुत्सयिष्यन्ते कुत्सयिष्यसे कुत्सयिष्येथे
कुत्सयिष्यध्वे कुत्सयिष्ये
कुत्सयिष्यावहे कुत्सयिष्यामहे
For Private and Personal Use Only