________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुण्ठति
कुण्ठ
८४ संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लुङ्)
अकुञ्चिष्यत् अकुञ्चिष्यताम् अकुञ्चिष्यन् अकुञ्चिष्यः अकुञ्चिष्यतम् अकुञ्चिष्यत
अकुञ्चिष्यम् अकुञ्चिष्याव अकुञ्चिष्याम कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लट्)
कुण्ठतः
कुण्ठन्ति कुण्ठसि कुण्ठथः
कुण्ठथ कुण्ठामि कुण्ठावः
कुण्ठामः कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लोट) कुण्ठतु कुण्ठताम्
कुण्ठन्तु कुण्ठतम्
कुण्ठत कुण्ठानि कुण्ठाव
कुण्ठाम कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लङ्) अकुण्ठत्
अकुण्ठताम् अकुण्ठन् अकुण्ठः अकुण्ठतम्
अकुण्ठत अकुण्ठम् अकुण्ठाव
अकुण्ठाम कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, विधिलिङ्) कुण्ठयेत् कुण्ठयेताम् कुण्ठेयुः कुण्ठेतम्
कुण्ठेत कुण्ठेयम्
कुण्ठेव कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लिट्) चुकुण्ठ
चुकुण्ठतुः चुकुण्ठुः चुकुण्ठिथ चुकुण्ठथुः चुकुण्ठ चुकुण्ठ चुकुण्ठिव
चुकुण्ठिम कुठि (गतिप्रतिघाते, भ्वादिगण, परस्मै, लुट्)
कुण्ठिता कुण्ठितारौ कुण्ठितारः कुण्ठितासि कुण्ठितास्थः कुण्ठितास्थ कुण्ठितास्मि कुण्ठितास्वः कुण्ठितास्मः
कुण्ठे:
कुण्ठेम
For Private and Personal Use Only