________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लङ्)
अकुञ्चत् अकुञ्चताम् अकुञ्चन् अकुञ्चः अकुञ्चतम् अकुञ्चत
अकुञ्चम् अकुञ्चाव अकुञ्चाम कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, विधिलिङ्)
कुञ्चेत् कुञ्चेताम् कुञ्चेयुः कुञ्चेः
कुञ्चेतम् कुञ्चेत कुञ्चेयम् कुञ्चेव
कुञ्चेम कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लिट्) चुकुञ्च
चुकुञ्चतुः चुकुञ्चुः चुकुञ्चिथ चुकुञ्चथुः
चुकुञ्च चुकुञ्च
चुकुञ्चिव चुकुञ्चिम कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लुट्) कुञ्चिता
कुञ्चितारौ कुञ्चितारः कुञ्चितासि कुञ्चितास्थः कुञ्चितास्थ
कुञ्चितास्मि कुञ्चितास्वः कुञ्चितास्मः कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लट्)
कुञ्चिष्यति कुञ्चिष्यतः कुञ्चिष्यन्ति कुञ्चिष्यसि कुञ्चिष्यथः कुञ्चिष्यथ
कुञ्चिष्यामि कुञ्चिष्यावः कुञ्चिष्यामः कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, आशीर्लिङ्)
कुञ्च्यात् कुञ्च्यास्ताम् कुञ्च्यासुः कुञ्च्याः
कुञ्च्यास्तम् कुञ्च्यास्त कुञ्च्यासम् कुञ्च्यास्व कुञ्च्यास्म कुञ्च (कौटिल्याल्पीभावयोः, भ्वादिगण, परस्मै, लुङ्)
अकुञ्चत् अकुञ्चिष्टाम् अकुञ्चिषुः अकुञ्चीः अकुञ्चिष्टम् अकुञ्चिष्ट अकुञ्चिषम् अकुञ्चिष्व अकुञ्चिष्म
For Private and Personal Use Only